________________
श्री कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मपि पुढ, ण पुण बद्धं जीवपदेसेहिं समं, जस्स य बद्धं तस्स कम्मस्स संसारवोच्छित्ती 31 गोष्ठा-. आवश्यक न भविस्सति, ताहे सो भणति-अम्हं आयरिएहिं एत्तियं भणितं, एसो न याणति, ताहे सो संकितो समाणो पुच्छितुं गतो, मा मए माहिलवृत्तं
चूणी अण्णथा गहितं भवेजा, ताहे पुच्छिया आयरिया, ते भणंति-अम्ह न होति एयंति, जस्स पुण अबद्धं कम्मं तस्स इमे उपाघातादोसातो-संसारो नत्थि, वेदणा वा, जहा आगासगता पल्लवा ते ण बाहिअति एवं तस्स कम्मंपि, जदि देवलोकं वच्चति ताहे नियुक्ती
& छड्डेतुं वच्चति, उड्डेगामी जीवा अहोगामी पोग्गला इति तस्स संसारो चेव न होहिति, एवं जीवसरीराणवि अबाहेण भवितव्वं, ॥४१४॥ जथा कंचुए छिजंते तस्स बाधा नत्थि, एवमाइया दोषाः, पुण अम्ह पक्खे मोक्खाभावेत्ति भणितं तं न भवति, जतो असंखज्ज
४. कालाओ उप्पि कम्मस्स ठिती चेव णत्थि, तो ठित हक्खयातो मोक्खोऽवि भवति, जथा-परमाणुपोग्गलाणं जथा तहाखंधत्त
परिताणं ठितिणेहक्खयातो वियोगो भवतित्ति, तेणं गंतूण सिंह, एत्तिए भणित आयरिएहि, एवं पुणरवि सो संलीणो अच्छति, हासमप्पतु ता तो खोभेहामि । ला अण्णया नवमे पुब्बे पच्चक्खाणे साधूणं जावज्जीवाए तिविहं तिविहण पाणातिवायं एवं पच्चक्खाणं वणिज्जति, ताहे सोल
भणति-अवसिद्धंतो, न होति एवं, कहं पुण कातन्वं?, सव्वं पच्चक्खामि पाणातिवात अपरिमाणाए तिविहं तिविहेणं एवं सव्वं, आवकहितं किंनिमित्तं परिमाणं ण कीरति ?, जो सो आसंसादोसो नियत्तिओ भवति, जावज्जीवाए पुण भणंतेणं परेण अन्भुवमतं भवति, जहा हत्थामि पाणेत्ति, एतंनिमित्तं अपरिमाणाए कातव्वं, ताहे विंझो भणति-ण होति एत्तिए, जं च तस्स अवसेसं नव-8॥४१४॥ मस्स पुष्वस्स तं सम्मत् । ताहे सो भणति-अण्णहा आयरिएहिं भणितं, तुर्म अण्णाहा पण्णवेसित्ति, ताहे सो भणति-पत्तिए भाणत ।।
RERAKASHASRAERIES
C
+