________________
गोष्ठामाहिलवृत्तं
उपोद्घात
श्री आयरिएहि, आसंसा पुण एवं न भवति जतो न मता आसेविस्सामोत्ति परिमाणं करेंति, किंतु मा जत्थ का तत्थ वा वयपरिच्चागबावश्यक
परिणामो भविस्सति, मताणं च देवभावादो अवस्संभावी पच्चक्खाणाभावो, अपरिमाणे एयकरणे तस्थासेषणे किंनु भवतुति जावज्जीवाए भणंतित्ति । ते य सव्वे भणंति-जहा एत्तिएण भणित आयरिएहिंति, जेवि अण्णे थेरा बहुस्सुता अण्णगच्छेल्लया तेवि
पुच्छिया एत्तिए चेव भणंति, ताहे भणति-तुम्भे किं जाणह, तित्थकरेहिं एत्तिए भणितं, तेहिं भणितं-तुम न जाणासि, जाहे न नियुक्त
ठति, ताहे संघ समाओ कओ, देवताए य काउस्सग्गो कतो, जा भद्दिया सा आगता भणेति-संदिसहचि, ताहे भणिता-बच्च, ॥४१५॥
तित्थयरं पुच्छ-किं जं गोडामाहिल्लो भणति तं सच्चं? जं दुब्बलियप्पमुहो संघो भणति तं सच्चं?, ताहे सा भणति-अणुबलं देह, काउस्सग्गो दिण्णो, ताहे सा गता, तित्थगरो पुच्छितो, तेहिं वागरितं, जहा-संघो सम्मावादी, इतरो मिच्छावादी, निण्हओ एस सत्तमो, ताहे आगताए भणितं, उस्सारद, संघो सम्मावादी, एस मिच्छावादी, निण्हओ य सत्तमो, ताहे सो भणइ-एस अप्पिड्डिया | वराई, का एताए सत्ती गंतूण १, तीसेवि न सद्दहति, ताहे पूसमित्ता गमेन्ति, जथा-अज्जो! पडिबज्ज, मा उग्घाडिज्जिहिसि,
णेच्छति, ताहे सो संघण बज्झो कतो बारसविहेणं संभोएण, तंजहा-उवहि १ सुत २ भत्तपाणे ३, अंजलीपग्गहे इय ४ । दायणा ४५ य निकाए ६ य, अब्भुट्ठाणेत्ति आयरे ७॥१ कितिकस्मस्स य करणे ८ वेयावचकरणे इय ९ । समोसरण १० सण्णिसेज्जा
११, कहाए य निमंतणे १२ ॥२॥ एस वारसविहो साउचरभेदो जहा पंचकप्पे, सत्तमो निण्हउत्ति, एवं अणालोइयपाडिकतो
कालगतो, एस सत्तमो निण्हओ । एतेण भणितेण अबसेसा सइता ते पढमेल्लुगे, ण जाणामो ते, तेण सुणिउमिच्छामो, तत्थ &ाइमे निण्हणा
BASSASARAS
SSSSSS
॥४१५॥