________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्त
॥४१६॥
बहुरयपदेस अव्वत्तः । ८-५६ ।। ७१८ ।। बहुरताणं किह उप्पत्ति ?, तेणं कालेणं० कुंडपुरं नगरं, तस्स सामिस्स जेठा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो सामिस्स मूले पव्वइतो पंचहिं सतेहिं समं, तस्स य भज्जा सामिणो धृता अणोज्जंगी नाम, चीयं नामं से पियदंसणा, सावि तमणुपव्वतिया ससहस्सपरिवारा, जहा पण्णत्तीए तहा भाणितव्वं, एकारस अंगा अधीता, सामिणा अणणुष्णातो सावत्थि गतो पंचसतपरिवारो, तत्थ तेंदुगुज्जाणे कोट्ठगे चेतिते समोसढो, तत्थ से अन्तपन्तेहिं रोगो उप्पण्णो, न तरीत तिट्ठेतुं अच्छितु, ताहे सो समणे भणति मम सेज्जासंथारगं करेह, ते कातुमारद्धा, पुणो अधरो भणति कतो ? कज्जति १, ते भाणंति-न कतो, अज्जावि कज्जति, ताहे तस्स चिंता जाता-जण्णं समणे भगवं० आइक्खति 'चलमाणे चलिते उदिरिजमाणे उदीरिए जाव निज्जरिजमाणे निज्जिण्णे' तण्णं मिच्छा, इमं णं पच्चक्खमेव दीसति सेज्जासंथारए कजमाणे अकडे संथारेजमाणे असंधारिए, तम्हा णं चलमाणेऽवि अचलिए जाव निज्जरिजमाणेऽवि अणिज्जिण्णे, एवं संपेहेतिर निग्गंथे सद्दाविति सदावेत्ता एवं वयासी-जण्णं समणे ० महावीरे एवमाइक्खति चलमाणे चलिते जाव तण्णं मिच्छा, इमं णं पच्चक्खमेव दीसति जाव तम्हा णं अणिज्जिण्णे, ततेणं जमालिस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगतिया णिग्गंथा एतमत्थं सद्दहंति, अत्थेगतिया णो सदहंति, जे ते सदहंति ते णं जमालिं चैव अणगारं उवसंपज्जित्ताणं विहरंति, जे ते णो सद्दहंति ते णं एवमाहंसु, जण्णं सामी आइक्खति तण्णं तह चैत्र, जं णं तुमं वयसि तं गं मिच्छा, कहं ?, 'चलमाणे चलिते ' इत्यत्र चलितमिति स्थितिक्षयाद् यदुदितं तच्चलितमित्युच्यते, उदितं तु विपाकाभिमुखीभूतं तचैवं चलत्कर्म उदयावलिकाले चलति, तस्य कालस्य असंख्येयसमयत्वात्, आदिमध्यान्तवच्च कर्मपुद्गलानामपि अनन्ताः स्कन्धाः अनंताः प्रदेशाः क्रमेण पइसमयमेव
जमालिवृत्तं
||४१६ ॥