________________
श्री
जमालिवृत्तं
चूर्णी
यदि हि तदातात्प्रभृतिः,तस्यायं दृष्टांतः यथा पटः 2
चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिस्तच्चलदेव चलितं, कथं पुनस्तद्वर्तमानं सदतीतं भवति ?, तत्र दृष्टांतः यथा पटः आवश्यक | उत्पत्तिकाले प्रथमतंतुप्रवेशे उत्पद्यमान एवोत्पन्नो भवति, उत्पद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृतिः,तस्यायं व्यपदेशो दृष्टा-उत्पय
४ पट इति, तत्रोपपत्तिः-उत्पत्तिक्रियादिकाल एव प्रथमतंतुप्रवेशे तदुत्पन्न, यदि हि तदा नोत्पन्नं स्यात् अतस्तस्याः क्रियाया उपाद्धात वैयर्थ्य स्यानिष्फलत्वात, उत्पाद्योत्पादनार्था हि यतः क्रिया भवति, यथा च तस्मिन् क्षणे तन्नोत्पन्न तथोत्तरेष्वपि क्षणेषु नैव नियुक्ती
| वस्योत्पत्तिः स्यात्, को हि तासामुत्तरासां च क्रियाणामात्मनि रूपविशेषः येन प्रथमया नोत्पन्नं ताभिरुत्पद्यते ?, अतः सर्वदैवा॥४१७॥
| नुत्पत्तिप्रसंगः, इष्टा चोत्पत्तिः,अंत्यतंतुप्रवेशे पटस्य दर्शनात्, अतः प्रथमविहरण एवांगुल्यादेः किंचिदुत्पन्नं तदुत्तरक्रियया नो(चेदु)त्पद्यते, ततस्तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् यदि तु तद्देशोत्पादननिरपेक्षान्या क्रिया भवति तदा उत्तरांशानामनुक्रमणं युज्यते, अनेन न्यायेन यथा पर उत्पद्यमान एवोत्पन्नः तथा तेनैव न्यायेन असंख्यातसमयपरिमाणस्वादुदयावलिकाया आदिसमयात् प्रतिसमयं चलदेव तत्कर्म चलितं,कथं?,यतो यदि हि तत्कर्म चलनाभिमुखीभूतं उदयावलिकायाःआदिसमय एव न चलितं स्यात् , ततस्तस्याद्यसमयचलनस्य वैययं स्यात्, तत्राचलितत्वात् , यथा च तस्मिन्समये न चलितं तथा द्वितीयादिसमये
प्वपि न चलेत, को हि तेषामात्मनि रूपविशेषः येन प्रथमसमये न चलितं उत्तरेषु चलतीति ?, अतः सर्वदैवाचलनप्रसंगः, अस्ति KIचान्त्यसमये चलनं, स्थितेः परिमितत्वात, कर्माभावदर्शनात्, अतः आवलिकाकालादिसमय एव किंचिच्चलितं, यञ्च तस्मिश्चलितं | तन्नोत्तरेषु समयेषु चलति, यदि तु तेष्वपि तदेवाद्यं चलनं भवेत् ततस्तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयाना क्षयः | स्यात्, यदि तु तत्समयचलननिरपेक्षानि अन्यसमयचलनानि स्वचलनरूपाणि भवन्ति तत उत्तरचलनानुक्रमणं युज्यते, अत एव |
+5+ॐॐॐॐॐ
॥४१॥