SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्ता ||४६२॥ एस नदी मत्तवारणकरोरु । एते य नदीरुक्का वयं च पाएसु ते पणता ॥ १ ॥ ताहे सावि तं भणति सुभगा होतु नदीओ चिरं च जीवंतु जे नदीरुक्खा । सुण्हायपुच्छगाणं घत्तीहामो पियंका ॥२॥ ताहे सो तीए णं घरं वा वारं वा न जाणतित्ति । अन्नपानैईरेद्वालां, यौवनस्थां विभूषया । वेश्या स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ॥ १ ॥ तीसे य पीतिज्जगाणि चेडरुवाणि रुक्खे पलोताणि अच्छंति, तेण तेसिं पुप्फाणि फलाणि य दिण्णाणि, पुच्छिताणि य का एसा कस्स वा?, तेहिं भणितं अनुगस्स सुण्हा, ता सो तीसे अतियारं णो लभेति, चिंतेति, चरिगा भिक्खस्स एति सा च कुसुंभसदृशप्रभं तनुसुखं पटप्रावृता, नवागरुविलेपनेन शरदिंदुलेखा इव । यथा हसति भिक्खुणी सललितं विटैर्वेदिता, ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥ १ ॥ तं अलग्गति, सा तुट्ठा भणति - किं करेमि ?, अनुगस्स मं भणाहि सा गता, भणिता य-जहा अमुओ ते एवंगुणजाती पुच्छति, तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पट्टीए आहता पंचगुलियं, पच्छादारेण य निच्छूढा, सा गता साहति - नामं पि न सहति तेण णातं जहा कालपंचमीए, ताहे पंचमदिवसे पुणरवि पत्थविता पवेसजाणणाणिमित्तं, ताए सलज्जाए आहणितूणं असेोगवणिताए छिंडियाए निच्छूढा, सा गता साहति जथा नामपि न सहति आहणित्ता य अवरदारेण धाडितामि, तेण णाओ पवेसो, तेण सो अवहारेण अतिगतो असोगवणिताए, सुत्ताणि जाव ससुरेण दिडाणि, तेण णातं, जहा न होति मम पुतोत्ति, ताहे से पादाओ णेउरं गहितं चेतियं च ताए भणितोय सो- नास लहुं, सहायकिच्चं करेज्जासि, पच्छा इतरी गंतूण भत्तारं भणति - घम्मो एत्थ असोगवणितं जामो, गताणि य सुत्ताणि य, जाहे सो सुत्तो ताहे उठ्ठवेति, उट्ठवेत्ता भणति- तुन्भ एतं कुलाणुरूवं जं ममं सुतियाए ससुरो पादातो नेउरं गेण्हति?, सो भणति सुग्राहि, पभाए लभिहिसि, थेरेण सिहं, सो रुट्ठो भणति - अकामनिजराय मेंठः ॥४६२॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy