SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ चूणौँ श्री माधवंतरी अपतिद्वाण णरए उववज्जिहिति, एस पुण वेतरणी कालंजरवत्तणीए गंगाए महानदीए विंझयस्स अंतरा वाणरत्ताए पच्चाया- अनुकम्पा आवश्यक हिति, ताहे सो उम्मुक्कबालभावो सयमेव जूहपतित्तणं काहिति, तत्थण्णदा साहुणो सत्थेण समं वीतिवयंति, तत्थ एगस्स यां वानर साहुस्स सल्लो पादेसु भग्गो, ताहे ते भणंति-अम्हे पहिच्छामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे, अहं भत्तं पच्चउपोद्घात क्खामि, ताहे निब्बंध णातूणं सोवि सल्लो न तीरति नीणेतुं पच्छा थंडिल्लं पावितो छाहिं च, तेवि गता । ताहे सो वानरगनियुक्ती जहवती तं पदेस एति जत्थ सो साधू जाव पुरिल्लेहिं दटुं किलिकिलाइयं, ताहे सो किलकिलेते दट्टण रुट्ठो जा दिट्टो सो ॥४६॥ तेण साधू, तस्स तं साधु दणं ईहावूहा, कहिं मए एरिसो दिट्ठो ?, ताहे तस्स सुभेणं परिणामेणं जातिस्सरण समुप्पण्णं, सव्वं बारवति संभरति, ताहे तं साहुं वंदति, तं च से सल्लं पेच्छति, ताहे सो तिगिच्छं सव्वं संभरति, ताहे गिरिं विलग्गो सल्लुद्धरणाणि ओसहाणि संरोहणि य उत्तारेति, ताहे सल्लुद्धरणं(काउं)पाए अल्लियावेंति, ताहे सो सल्लो एगन्ते पाडितो, संरोहणीय पउणावितो, ताहे तस्स साहुस्स पुरतो अक्खराणि लिहति जहाऽहं वेतरणी नाम वेज्जो होसुं पुव्वभवे बारवतीए, एतेहिदि सो सुयओ, ताहे सो साधू से धम्म कहेति, ताहे सो भत्तं पच्चक्खाति, तिण्णि रातिदियाणि जाव सहस्सारं गतो, ताहे ओहिं पउंजति जाव पेच्छति तं सरीरगं तं च साहुँ, ताहे आगतो तं देविति दाएति, भणति-तुम्भं पभावण, भणह किं करेमि ?, ताहे साहरिओ जहिं ते अण्णे साहवो, ते पुच्छंति- किहसि आगतो ?, ताहे सव्वं साहति, एवं तस्स सम्मत्तसामाइयसुतअभिगमो जातो, अणुक-ट पाए मोइओ अप्पा, अंतराणि रायपायोग्गाणि, ततो चुतस्स चरित्तसामाइयं भविस्सति सिद्धी य ॥ अकामनिज्जराए वसंतपुरं नगरं, तत्थेगा इन्भवधूगा नदीए हाति, अण्णो य तरुणो तं दळूण भणति-सुण्हातं ते पुच्छति || ॥४६ SASAR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy