SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्री 8| संपादोत्ति ?, सामिणा भणितं- पसण्णचंदस्स अणगारस्स णाणुप्पत्तीहरिसिता देवा उवागतत्ति । तत्तो पुच्छति-एयं महाणु-13 वल्कलचीआवश्यक भावं केवलनाणं कत्थ मण्णे वोच्छिज्जिहिति , तं समयं बंभिंदसमाणो विज्जुमाली देवो चउहिं देवीहिं सहितो वंदितुमुवगतो रिवृत्वं चूर्णी | उज्जोवेन्तो दस दिसाओ, सो दंसिओ भगवता, एवमादि जहा वसुदेवहिंडीए, एत्थ पुण वक्कलचीरिणो अहिगारो । एवं अणुभूते उपोद्घात अनुकंपा दियाः हेतवः नियुक्ती 18| लंभो भवति । कम्माणं खए जथा चंडकोसितस्स, उवसमे जहा अंगरिसिस्स, मणवइकायजोगहिं पसत्थेहिं देवता वा अणुकं |पति चतुसु ठाणेसु, एतेसि निगमण॥४६०11 | माणुस्स०॥८३१ ॥ आलस्स०॥ ८४१ ॥ जाण ॥८४३ ॥ दिढे सुत०॥८४४॥ एते चत्तारि ठाणा, अहवा इमेहिं कारणेहिं बोही सुदुल्लहावि लन्भति- अणुकंपऽकाम० ॥८-१६२ ॥ ८४५॥ तत्थ अणुकंपाए ताव जथा-सो वाणरजूभवती॥८-१६४ ॥ ८४७ ॥ | चारवती णगरी कण्हो वासुदेवो, तस्स दो वेज्जा-धनंतरी य वेतरणी य, धन्वंतरी अभविओ वेतरणी भविओ, वेतरणी साधूण | गिलाणाण पिएण साहति, जस्स कातव्वं तं तस्स सव्वं साहति, जहा साधूर्ण फासुतं तथा साहति, फासुतेण पडोयारेण साहति, जदि सो अप्पणो ओसहाणि अस्थि तो देति । सो पुण धमन्तरी जाणि सावज्जाणि ताणि साहति असाहुप्पायोग्गाणि जाहे भण्णति-अम्हं कतो? ताहे भणति-न मए समणाणं अट्ठाए वेज्जयसत्थं अज्झाइयं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छ करेंति । & ॥४६॥ अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति- एते बहूर्ण ढंकाण य जाव वहकरणं कातूण कहिं गच्छिहिति ?, ताहे सामी साहति-एस ॐॐॐॐॐॐॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy