________________
श्री
समासे
4%A8
देवलोगे उबवण्णो, सावि तंनिव्वेदं पव्वइता, अणालोइया चेव कालं कातूण देवलोगे उववण्णा, ततो रायगिहे धणो सत्थवाहो, आवश्यक पंच से पुत्ता, सुसमा त, चिलातिया दासी, तीसे पुत्तो चिलायगो सुसमाए बालगाहो, सो अणाडियाओ करेति, ताहे जिच्छूढो,
चिलातिचूर्णी " सीहगुहं चोरपल्लि गतो, तत्थ अग्गप्पहारी य नेसंसो य जातो, सो य चोरसेणावती मतो, सो सेणापती जातो। अण्णदा चोरे
का तनयः उपोद्घातारा
भणति-रायगिहे धणसत्थवाहस्स घरं हणामो, तुभं धणं मम सुंसुमा, एवं ते ओसोवणिं दातुं अतिगता, नामं सावेत्ता णंसह पुत्तेहिं नियुक्ती ओससित्ता तेवि घरं पविसित्ता चेडिं च गहाय पधाविता, धणेण णगरउत्तिया सद्दाविता, मम धृतं नियत्तेह, तुम्भं धणं, तेहि
| चोरा भग्या, लोगो धणं गहाय नियत्तो, इतरोऽवि पुत्तेहिं समं चिलाइतगं नासंतं सुसुमं गहाय पिट्टओ लग्गति, एत्थ इहंवि-1 (दूरंपि)जाहे चिलाओ न तरति सुसमं वहितुं इमेवि आसण्णा ताहे सुंसमाए छिदित्ता तं सीसं गहाय पद्वितो, इतरेवि धाता नियता, छुहाए य परिताविज्जति, ताहे धणो पुत्ते भणति-ममं मारेचा खाह ताहे णगरं वच्चह, ते णेच्छंति, जट्ठो भणति-मम खाइ, एवं जाव डहरओ, ताहे पिता से भणति- मा अण्णमण्णं मारेमो, एयं चिलायएणं ववरोवितं सुसुमं खामो, एवं ते आहारिता पुत्ती
मंस एवं साधुस्सवि आहारो पुत्तमंसोवमो काणिओ, तेणं आहारण गता नगर, पुणरवि भोगाणं आभागी जाता, एवं साधूवि ४. नेव्वाणसुहस्स सोऽवि चिलातओ तेणं सीसेणं हत्थकतेणं दिसीमूढो जातो जाव एगं साधु आतावेंतं पेच्छति, तं भणति-मम संख
वेणं धम्मं कहेहि, मा एवं सीसं पाडिस्सामि, साधुणा भणितो- उवसमो क्वेिगो संवरो, सो एताणि पदाणि गहाय एर्गतं गतो, I★४९७॥ तत्थ चिंतेतुमारो-उवसमो कातव्यो कोधादीण, अहं च कुद्धओ, विवेगो धणसयणस्स, ताहे तं सीसं असिं च एडेति, संवरो इंदिओ नोइंदिओ य, एवं झायति जाव तं लोहितगंधण कीडियाओ खाइतुमारद्धाओ, सो ताहिं जथा चालणी तथा कतो पादसिराहिं