________________
सम्यग्वादे कालिकाचार्यः
पभिंदित्ता राया धाडितो, सो राया जातो, जण्णा णेण बडू जट्ठा । अण्णदा तं मामयं पेच्छतितुं रुट्ठो भणति-धम्मं सुणेमित्ति, आवश्यक
लजण्णाण किं फलं ?, सो भणति- किं धम्म पुच्छसि ?, धर्म कहेति, पुणोवि पुच्छति, नरगाण पंथं पुच्छसि?, अधम्मफलं साचूर्णी
हति, पुणोवि पुच्छति, भणति- असुभाणं कम्माणं उदयं पुच्छसि?, तं परिकहेति, पुणोवि पुच्छति, ताहे रुहो भणति-निरया | उपोद्घात नियुक्ती
फलं जण्णस्स, सो रुट्ठो भणति-को पच्चतो?, जथा तुमं सत्तमे दिवसे मुणगकुंभीपाके पच्चिहिसि, को पच्चतो?, जथा तुम्भ
& सत्तमे दिवसे सण्णा मुहंमि अतिगच्छिहिति, ताहे रुट्ठो भणति- तुझं का मच्चू?, सो भणति-अहं सुचिरं कालं पव्वज्जं कातुं ॥४९६॥ | दियलोगं गच्छामि, ताहे रुठो भणति-रुंभह, ते दंडा तस्स निविण्णा, तेहिं सोच्चेव राया आवाहितो- एहि जा ते एतं बंधि
चा अप्पेमो, सो य पच्छण्णे अच्छति, तस्स दिवसा विस्सरिता, सो सत्तमदिवसे ते रायपहे सोधाविय मणुस्सेहि य रक्खावेति, | एगो य देउलिओ पुप्फकरंडगहत्थगतो पच्चूसे पविसति, सो सण्णाइओ वोसिरित्ता पुप्फेहि ओहाडेति, रायावि सत्तमे दिवसे पए | आसचडगरेण जाति तं समणगं मारेम, वोल्लितो जाति जाव अण्णेण आसकिसोरेण सह पुप्फेहि उक्खिवित्ता खुरेणं पादो | भूमीए आहतो, सण्णा तस्स मुहं अतिगता, तेण णातं जथा सच्चं मारिज्जामिात्ति, ताहे दंडाणं अणापुच्छाए णियत्तिउमारद्धो, ते दंडा|
| जाणंति- Yणं रहस्सं भिन्नं जाव घरं न जाति ताव णं गेण्हामो, तेहिं गहितो, इतरो राया जातो, ताए कुंभीए सुणए छुभित्ता 13 बारं बद्धं, हेट्ठा अग्गी जालितो, ते ताविज्जंता खंडखंडेहिं छिदंति, एस संमावादो कालगज्जस्स ॥ &ा समासो-एगो धिज्जाइओ पंडितमाणी सासणं खिसति, सो वादे पतिण्णाए उग्गाहेतूण पराइणिचा पव्वावितो, पच्छा देवता | वंदेंतस्स उवगतं, दुगुंछ न मुचति, सण्णायगा से उवसंता, अगारी से णेहं छड्डेति, कंमणं दिण्णं, किह मे बसे होज्जा?, मतो,
॥४९६॥