________________
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥४९५॥
जाव मडगगंधाणि बोसिरति, अभयो भणति देवाणुभावो, किं पुर्णा, परिक्खिज्जउ, किह?, ताहे भणितो-राया दुक्खं वेहारं सामीबंदओ जाति, रहमग्गं करेहि, सो कतो, अज्जवि दीसति, भक्ति-पागारं सोवण्णं करेहि, कतो, पुणोवि भणितो- देमो जदि समुद्द आणसि, तत्थ पहातो सुद्धो होहिसि तो देहामो, आणतो, वेलाए हाताणं विवाहो, सिविगाए हिंडताणं ताओवि अण्णाओ आणियाओ, एवं भोगे भुंजति बारसवरिसाणि, पच्छा बोहितो महिलाहिं बारसवरिसा मग्गिता य, चउब्बीसाए वासेहिं सव्वाणि पव्वइयाणि, नवपुव्विओ जाब एमल्लविहारं षडिवण्णो, तत्थेव रायगिहे हिंडति, एगं सुवण्णगारसिंहं भिक्खस्स अतिगतो, सो य सेणियस्स अट्ठसतं सोवणियाण जवाण करेति चेतियअच्चणितानिमित्तं तं परिवाडीए सेणी करेति तिसंझं, तस्स गिहं साधू अतिगतो, ताणि तस्स एगाए वायाए भिक्खं ण णीर्णेति, सो अतिगतो, ते य जवा कोंचएण खइता, ण य पेच्छति, रण्णो य वेला दुकति, भणति अज्ज अहं अट्ठखंडाणि कीरामि, सो साहुं संकति, पुच्छति, साधूवि तुहिको अच्छति, ताहे तेण रुट्टेण तस्स सीसावेढो बद्धो, साह-केण गहिता ?, तहवि तुण्डिको अच्छति, ताहे तेण तथा आढवितो जथा अच्छीणि भूमिए पडिताणि, कोंचओ य दारुगं खोडेंताणं सलिकाए गलगे आहतो, तेण वंता, लोगो भणति पात्रा ! एते ते जवा, सोऽवि भगवं तं वेदणं अधियासेंतो कालगतो, सिद्धो य, लोगो आगतो, दिट्ठो मेतज्जो, रण्णो कहितं वज्झाणि आणत्ताणि, घरं ठरता पव्वताणि, ताहे मणतिधम्मलाभो सावगा!, मुकाणि, भणिताणि य-जदि उप्पव्वयह तो मे कवलीए कड्डेमि । एवं सामाइयं अप्पए य कतं परे य कतं ।
सम्यग्वादो संमावादी-तुरुविणी नगरी, जितसत्तू राया, तस्स भज्जा धिज्जातिगिणी, पुत्तो सो य दत्तो नामओ, अज्जकालओ माउलओ तस्स दत्तस्स, सो य पव्वइओ, सो य दत्तो जूयपसंगी ओलग्गिउमारद्धो, पधाणदंडो जातो, कुलपुत्तए
समतायां मेतार्यः
॥४९५ ॥