________________
चूर्णी
संक्षेपानवद्ययोः तपस्वि -- धर्मरुचय:
श्री 18 जाव सीसकरोडी ताव गताओ अड्डाइज्जेहिं राइदिएहिं कालं किच्चा सहस्सारे उववण्णो । आवश्यक
___संखेवो-चत्तारि बालतवस्सी सतसहस्से गंथे काउं जियसत्तुस्स उहिता, अम्ह सत्थाणि सुणेहि, तुमं पंचमो लोगपालो, तेण
| भणितं-केत्तियं ?, ते भणंति-चत्तारि संधिताओ सतसहस्साओ, सो भणति-एच्चिरेणं ममं रज्जं सीदति, एवं अद्धद्धं उसरंतं जाव उपोद्घात नियुक्ती
एकेको उ सिलोगो, तंपि णत्थि, ताहे चतुण्डंवि एगो सिलोगो-जिण्णे भोयणमत्तेओ, कविलो पाणिणं दया । विहस्सतीरविस्सासो,
पंचालो त्थीसु मद्दवं ॥१॥ एवं चेव इमं सामाइयं चोद्दसण्हं पुव्वाणं संखेवो। ॥४९८॥ अणवज्जे-वसंतपुरं नगरं, जितसत्तू राया, धारिणी देवी, तेसिं पुत्तो धम्मरुयी, सो राया थेरो जातो, अण्णदा ताव सो
पव्वइतुकामो धम्मरुइस्स रज्जं दातुमिच्छति, सो मातरं पुच्छति-कीस रज्जं पजहति ?, सा भणति-एतं संसारबंधणं, सो भणतिममवि न कज्जं, ताहे सह तेण पिता तावसो जातो, तत्थ अवमासाए गंडओ उग्घोसेति आसमे कल्लं अमावसातो पुप्फफलाणं संगहं करेह, कल्लं छिंदितुं न बट्टति, सो चिंतेति-जदि सव्वकालं न छिदेज्जा तो सुंदर होज्जा, अण्णदा साधू अमावासाए तावसासमस्स अदूरेण वोलेंति, ते धम्मरुती पेच्छति, ताहे भणति-भगवं! तुब्भं अणाउट्टी णत्थि तो अडविं जाह?, तेहि भणितं-अम्हं जावज्जीवमणाउट्टी, सो संभंतो चिंतउमारद्धो, साधुवि गता, जाति संभरिता, पत्तेगबुद्धो जातो।
सोऊण अणाउट्टीं। ८-१९६ ।। ८७७॥ अणंत-कम्मं तस्स भीतो अणवज्जं-अगरहितं धममुवगतो धम्मरुई । परिण्णाए इलापुत्तो, सो जथा हेट्ठा, परिजाणितूण जीवे०१८-१९७॥८७८॥ जाणणापरिण्णाए णाता पच्चक्खाणपरिणाए पच्चक्खाता सावज्जजोगकरणं परिजाणति से इलापुत्तो।
॥४९८॥
OMEOSROSAROKAR