________________
श्री
| कम्मं करेंति २ रक्खापोद्दलिय बंधति बांधत्ता णाणामणिरयणभत्तिचित्ते दुवे पहाणवट्टगे गहाय भगवतो सामिस्स कन्नमूलांस आवश्यक टिट्टियाति, भवतु भगवं पव्वयाउगे भवतु भगवं पव्वतायुगे, तएणं भगवंतं करतलपुडेहिं जाव मातारं बाहाहिं गेण्हेत्ता जेणव
ऋषभस्य चूर्णी
का जन्ममहः भगवतो जम्मणट्ठाणे तेणेव उवागच्छंति उवागच्छित्ता मातरं सयणिज्जांस णिसीताति २ भगवंतं मातूए पासे ठवेंति, ठवेत्ता उपोद्घातद नियुक्ती
जाव आगायमाणीओ परिगायमाणीओ चिट्ठति ॥
| तेणं कालेणं तेणं समएण सके देविंदे देवरायां मघवं पागसासणे जाव अद्भुट्ठाहिं अच्छराकोडीहिं सद्धिं जाव विहरति, तएणं ॥१४॥ तस्स सकस्स आसणे चलति, से तं पासेत्ता ओहिं पउंजति, पउंजित्ता भगवंतं ओहिणा आभोएति, आभोएत्ता हट्टतुट्ठ
| एवं जहा बद्भूमाणसामिस्स अवहारबारे जाव सन्निसने जीयकप्पं सरति, सरित्ता तं गच्छामि णं अहंपि भगवतो तित्थगरस्स | जम्मणमहिमं करेमित्तिकटु एवं संपेहेति, संपेहेत्ता हरिणेगमसिं पादत्ताणीयाधिवतिं देवं सद्दावेंति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! सभाए सुहम्माए मेघोघरसितं गभीरतरमधुरसई जोयणपरिमंडलं सुघोस सुसरघंट तिक्खुत्तो उल्लालेमाणे २ महता महता, सद्दणं उग्रोसेमाणे २ एवं वयाहि-आणवेति णं-भो ! सक्के देविंदे देवराया, गच्छेति णं भो सक्के जावराया जंबुद्दीवं दीवं भारहं वासं भगवतो तित्थगरस्स जम्मणमहिमं करेत्तए, तं तुब्भेऽवियण देवाणुप्पिया सविड्ढाए सव्वबलेणं सब्बसमुदएणं सव्वादरेण सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सम्बनाडएहिं सव्वोवराहेहिं सवपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडितसद्दसन्नि| णादणं महता इड्डाए जाव रवेणं णियगपरियालसंपरिबुडा सताई जाणवाहणविमाणाई रूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतियं पाउब्भवह । तए णं से पादत्ताणीयाहिवती देवे तं विणएणं पडिसुणेत्ता जेणेव सभाए सुहम्माए सा घंटा तेणव
X*****
ESCA9CRACANCE