________________
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
॥१३९॥
यातो सतेहिं सतेहिं कूडेहिं तहेब जाव विहरति, तंजहां- रुया रुयंसा सुरुया रुयगावती ।। तहेव जाव तं तुम्भेहिं ण भाइयव्यंतिकट्टु भगवतो तित्थगरस्स चउरंगुलवज्जं नाभि कप्पेंति कप्पेत्ता वियरगं खर्णति खणेत्ता वियरगे णाभिं निणंति निहाणित्ता रयणाण य वइराण य पूरेंति, पूरेत्ता हरियालियापेढं बंधेति बंघित्ता तिदिसिं तओ कयलीहरगे विउव्वंति, ततेणं तेसिं कयलीहरगाणं बहुमज्झे | देसभागे ततो चाउस्सालए विउव्विति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभागे ततो सीहासणे विउव्वंति, तेसिं सहासणाणं अयमेतारूवे वन्नावासे पन्नत्ते, सव्वो वनगो भाणियव्वो, तरणं रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ भगवं तित्थगरं करतलपुडेणं तित्थगरमात च बाहाहिं गिण्हति, जेणेव दाहिणिले कयलीहरगे जेणेव चाउस्सा लगे जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थगरं तित्थगरमातरं च सीहासणे निसीयावेंति, सयपागसहस्सपागेहि तेल्लेहिं अब्भंगिति, अब्भंगित्ता सुरभिणा गंधट्टएणं उब्वट्टेति, उव्वट्टेत्ता भगवं तित्थगरं करयलपुडेहिं तित्थगरमायरं च बाहासु गिण्हंति, गिन्हित्ता जेणेव पुरथिमिल्ले कयलीघरए जेणामेव चाउस्साले सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं समायरं सीहासणे णिसीयावेंति, णिसीयावेत्ता तिहिं उदगेहिं मज्जावेंति, तंजहा-गंधोदतेण पुप्फोदएणं सुद्धोदगेणं, २ जाव सव्वालंकारविभूसिते करेंति, करेत्ता भगवं करतलपुडेहिं मातुं च बाहाहिं गेण्डंति, गेहेत्ता जेणेव उत्तरिल्ले कदली घरके जाव सहिासणे निसीयावेत्ता आभितोगे देवे सहावेंति, सदावेत्ता एवं वयासी- खिप्पामेव भो चुल्लहिमवंताओ गोसीसचंदणकट्टे साहरह, तेऽवि तहेव जाब साहरंति, तए णं ताओ सरगं करेंति, करेत्ता अणि घट्टेति घट्टेत्ता सरएणं अरणिं महेंति, महेत्ता अग्गिं पार्डेति पाडेता अरिंग संधुकेंति संधुकेचा गोसीसचदणकट्ठे पक्खिवंति पक्खिवेत्ता अरिंग उज्जालिंति उज्जालेचा अग्गिहोमं करेंति करेत्ता भूति
श्री ऋषभस्य जन्ममहः
| ॥१३९॥