________________
भरतस्यदिग्विजयः
आवश्यक
उवागच्छइ उवागच्छित्ता जाव पोसहसालं पमज्जह पमज्जित्तादब्भसंथारयं संथरति, मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगण्हति उपोद्घात
पोसहसालाए पोसहिए बंभयारी ओमुक्कमणिसुवने ववगतमालावन्नगविलवणे णिक्खित्तसत्थमुसले एगे अब्बीए दब्भसंथारोवगते नियुक्ती
पोसहं पडिजग्गमाणे विहरति, तए णं से अट्ठमभत्तीस परिणममाणंसि पोसहसालाओ पडिणिक्खमित्ता हाए जाव सच्छत्तं जाव
चाउघंटं आसरहं दूरूढत्ति । तए णं से चाउरंगिणीए सेणाए चक्करयणदेसितमग्रो अणगरायसहस्साणुयायमग्गे महता उक्कुट्टि॥१८५॥ | सीहणादबोलकलरवेणं पक्खुभियमहासमुद्दरवभृतं पिव करमाणे करेमाणे पुरत्थाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहति, जाव
| रहस्स णाभी उल्ला, तए णं तुरगे णिगिण्हति णिगिण्हइचा रहं ठवति ठवेत्ता धणुं परामुसति, तए णं तं अतिरुग्गयबाल| चंडइंदधणुसणिकासं बरमहिसदरियदप्पियदढघणसमग्गरयितसारं उरगगवलयगवरपरहुतभमरकुसणीलीणितधायपट्ट णिगुपाणोवियमिसिमिसेंतमाणिरयणघंटियाजालपरिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिन्धं दद्दरमलयगिरिसिहरकेसरचामरवालयंद&ा बिंबं कालहरितरत्तपीतसुक्किलबहुण्हारुणिसंपिणिद्धजीवं चलजीवं जीवितंतकरण धणुं गहेऊण से णरवती उसु च वरवइरकोट्टिमं | PI(डियं ) वइरसारतोण्ड कंचणमणिकणगरतणधोइट्ठसुकयपुंखं अगमणिरयणविविहसुविरइयणामचिंधं वइसाहं ठाइऊण ठाणं
आयतकनायतं च काऊण उसुमुदारं, इमाइं वयणाई तत्थ भाणीय से णरवती-हंदि सुणंतु भवंतो बाहिरतो खलु सरस्स जे देवा । णागा सुरा सुवन्ना तेसिं खु णमो परिवयामि ॥१॥ हंदि सुणंतु भवंतो अम्भितरओ सरस्स जे देवा । णागा सुरा सुवन्ना सब्वे ते विसयवासी इमे ॥२॥ इतिकटु उसुं णिसिरति, परिगरणिगलितमझो वायुद्धयसोभमाणकोसेज्जो । चित्तण सोभए धणुवरेण इंदो | | व पच्चक्खं ॥ ३ ॥ तं चंचलायमीणं पंचमिचंदोवमं महाचावं । छज्जइ वामे हत्थे णरवइणो तंमि विजयंमि ॥ ४ ॥