________________
श्री आवश्यक चूर्णी
जाणगं छट्ठाणविसुद्धपच्चक्खाणदेसगं छज्जीवकायदयापरं सत्तभयविप्पमुक्कं सत्तविहसंसारजाणगं सत्तविहगोत्तोवदेसगं अह
आदि विहमाणमहणं अट्ठविहबाहिरज्झाणजोगरहितं अहविधब्भंतरज्झाणजुत्तं अट्ठविहकम्मगंठिभेदगं णवबंभचेरवावत्तिघातगं दसविह-2
मध्यान्त समणधम्मजाणगं एक्कारसमातियक्खरविहिवियाणगं एकारसउवासगपडिमोवएसगं बारसभिक्खुपडिमाफासगं बारसंगतवभावणा-14
मंगलानि भावियमतिं बारसंगसुत्तत्थधारगं एवमादिगुणोववेयस्स णिग्गंथमहरिसिस्स सगलसकर्म किइकम्मं काऊणं भणति-भगवं! बहुपुरिसपरंपरागतं संसारणित्थरणोपायं आवस्सयाणुओगं सोतुमिच्छामि, तस्सायरिओ गुणमाहप्पं णच्चा आवस्सयाणुओगं परिकहेति । तत्थ आवस्सगं छव्विहं, तंजहा-सामाइयं चउवीसत्थओ वंदणं पडिक्कमणं काउस्सग्गो पच्चक्खाणमिति । एसा पुवायरि| एहिं रइया पुव्वाणुवुन्वी इति ।
तस्स य पुव्वामेव मंगलमिच्छावेति, जम्हा 'मंगलाईणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि, मंगलपरिग्गहिया सिस्सा उग्गहेहावायधारणासमत्था य अविग्घेणं सत्थस्स पारगा भवंति, ताणि य सत्थाणि लोए विरायंति, वित्थारं च गच्छन्ति,' एतेण कारणेणं आदिमि मज्झमि अवसाणे य मंगलं कीरइत्ति । तत्थ आइमंगलेण सीसा अविग्घेण तस्स सत्थस्स पारगा| भवंति, मज्झमंगलेण पउत्तेण तं सत्थं थिरपरिचितं भवति, अवसाणमंगलेण तं सत्थं सिस्सपसिस्साणं अव्वोच्छित्तिकरं भवति, अतो मंगलतियमिच्छिज्जति, तत्थ आदिमंगलं सामाइयज्झयणं, कम्हा ?, जम्हा तंसि सामाइयज्झयणे तित्थकरगणहरउप्पत्तिमाइणो ॥३॥ बहवे अत्था परूविया, ते य जो सद्दहति, सद्दहित्ता य जो करणिज्जे कति अकराणिज्जे य परिहरति सो तं सव्वमंगलनिहाणं निव्वाणं पाविहितित्तिकाऊण सामाइयज्झयण मंगलं भवति । सुत्ततोऽवि मंगलं करेमि भंते ! सामाइय'न्ति, कहं ?, जम्हा
15045455561564545445