________________
आवश्यक चूर्णी उपोद्घात नियुक्ती
A
॥३५२॥
निसीहियाए पावनियत्तीए तुम्भ अभिमुहो, तुम्भे मा सागारिकादिभया वित्तसेज्जा, हत्थपादे वा गाउंद्यावेज्जा इच्चादि ।
दशधा तहा तत्थवि----
लासामाचारी जो होति निसिद्धप्पा०। ७.३५ ।। १२१ भाष्यं ॥ कंठा । एवं च परूवित मा सीसस्स अच्चतभेदबुद्धीए परिणमिस्सति | जहा किर आवस्सिगनिसीहियाणं सामिविसयसरूवअभिधाणपयोयणमादीणि भिन्नाणि तो एगाहिगरत्तमवि पत्थि, तहा जो आवस्सगजुत्तजोगी सो अन्नो चेवत्ति, ण णज्जति य को णिसिद्धप्पा को वा आवस्सगजुत्तजोगीति, उभयैकपदव्वभिचाराशंकाप्यत्र स्यादित्याह--
आवस्सयमि जुत्तो ।। ७-३६ ॥ १२२ भाष्य ॥ जो आवस्सीम जुत्तो सो नियमा निसिद्धो इति नायव्यो, जो वा निसिद्धप्पा सो नियमा आवस्सए जुत्तोत्ति । एवं च व्याख्या-जो आवस्सयंमि जुत्तो सो नियमा निसिद्धो, जो पुण निसिद्धप्पा सो आवस्सए जुत्तो वा ण वा, जतो समितो निममा गुत्तो, गुत्तो समियत्तणमि भयणिज्जोत्ति । अहवावित्ति पक्षांतरेण परूवणाभेदेण नयमतेणेत्यर्थः । अपि संभावने । एतदपि संभाव्यते, जहाजो निसिद्धप्पा सो नियमा आवस्सए जुत्तो इति, आवस्सगं नाम
॥३५२॥ | अवस्सकायव्वं करणं । जुत्तो पवत्तो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति ॥ इयाणि आपुच्छणाय योगो
- आपुच्छणा उ कज्जे ॥ ७-३७ ॥ ६९७ ॥ जया किंचि साधू काउमणो भवति तदा आपुच्छतित्ति । इयाणि पडिपुच्छापयोगो। सोय पुवानसिद्धमि होइ पडिपुच्छत्ति, पढम संदेसओ दिनो, तं कहमविण ताव कीरति,तो काउमणो पच्छा पडिपुच्छति
SKSSSSSSSSS RSHRSHA