SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आवश्यक चूर्णी उपोद्घात नियुक्ती A ॥३५२॥ निसीहियाए पावनियत्तीए तुम्भ अभिमुहो, तुम्भे मा सागारिकादिभया वित्तसेज्जा, हत्थपादे वा गाउंद्यावेज्जा इच्चादि । दशधा तहा तत्थवि---- लासामाचारी जो होति निसिद्धप्पा०। ७.३५ ।। १२१ भाष्यं ॥ कंठा । एवं च परूवित मा सीसस्स अच्चतभेदबुद्धीए परिणमिस्सति | जहा किर आवस्सिगनिसीहियाणं सामिविसयसरूवअभिधाणपयोयणमादीणि भिन्नाणि तो एगाहिगरत्तमवि पत्थि, तहा जो आवस्सगजुत्तजोगी सो अन्नो चेवत्ति, ण णज्जति य को णिसिद्धप्पा को वा आवस्सगजुत्तजोगीति, उभयैकपदव्वभिचाराशंकाप्यत्र स्यादित्याह-- आवस्सयमि जुत्तो ।। ७-३६ ॥ १२२ भाष्य ॥ जो आवस्सीम जुत्तो सो नियमा निसिद्धो इति नायव्यो, जो वा निसिद्धप्पा सो नियमा आवस्सए जुत्तोत्ति । एवं च व्याख्या-जो आवस्सयंमि जुत्तो सो नियमा निसिद्धो, जो पुण निसिद्धप्पा सो आवस्सए जुत्तो वा ण वा, जतो समितो निममा गुत्तो, गुत्तो समियत्तणमि भयणिज्जोत्ति । अहवावित्ति पक्षांतरेण परूवणाभेदेण नयमतेणेत्यर्थः । अपि संभावने । एतदपि संभाव्यते, जहाजो निसिद्धप्पा सो नियमा आवस्सए जुत्तो इति, आवस्सगं नाम ॥३५२॥ | अवस्सकायव्वं करणं । जुत्तो पवत्तो । निसिद्धो नाम पडिसिद्धनिसेवणनियत्तो इति ॥ इयाणि आपुच्छणाय योगो - आपुच्छणा उ कज्जे ॥ ७-३७ ॥ ६९७ ॥ जया किंचि साधू काउमणो भवति तदा आपुच्छतित्ति । इयाणि पडिपुच्छापयोगो। सोय पुवानसिद्धमि होइ पडिपुच्छत्ति, पढम संदेसओ दिनो, तं कहमविण ताव कीरति,तो काउमणो पच्छा पडिपुच्छति SKSSSSSSSSS RSHRSHA
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy