________________
S
दशधा सामाचारी
जदि एवं मा चेव गम्मउ, भनति, गंतब्बमवस्सकारणमि, कातियउच्चारभत्तपाणगुरुनियोगादिविहाणमि, ताहे तत्थ आवस्सियाबावश्यक हिं वित्तिआतं करेति, जदि पुण एतेसुवि पत्तेसु अवस्सगंतव्बएसु ण णीति तो ते गुणा न भवन्ति, होता दोसा भवंति, अन्ने चूर्णी
|य बहुदोसा इति । किं चउपोद्घात नियुक्ती
आवस्सियाओ०७-३२॥६९४॥ कारणेवि अवस्स गच्छतो जदि आवस्सतेहिं सव्वेहिं जुत्तजोगी अच्छति, आवस्सगाणि
|इरियादिभणिताणि, तेहिं जुत्तजोगी, तहा मणवयणकायइंदियगुत्तो, तो तस्स आवस्सियाओ-आवस्सियाकरणं आवस्सिया होतित्ति, ॥३५१॥8 | इमा सामायारी भवतीत्यर्थः । कत्थ पुण अतितो निसीहितं कुणति ?, 'सेज्जं ठाणं च जहिं चेएति' सेज्जा-सयणीयं ठाणं-अच्छि
यव्वं, चसद्दा अपि तहाविह, जत्थ चेतीत-करेति, किमिति तत्थ निसीहिये करेइ, जम्हा तत्थ निषेधवानिषिद्धः नियत्तो तेणं तु निसीहिया होति, निसीहियं करेति । पाठंतरं वा
सेज्जं ठाणं च जहा(या)चेएति तदा निसिहिया होति । जम्हा तदा निसेहो निसहमतिया य सा । जेणं ॥ ७॥ ३४ ॥ ६९५ ॥ इति
किंच- आवस्सियं च णेंतो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं- जन सो णितो संन निवेदेति, जहाऽहं सेज्जानिसीहियाए अभिमुहोत्ति मम वट्टमाणि वडेज्जाह, गुरुनिवेदणं च विणयप्पयोगो य एवमादि, सेज्जानिसीहिया नाम वसहिनिसेहकिरिया, तीए अमिमुहोत्ति, अवस्सं गमणाभिमुहोऽहमिति जं भणितं, तहा अतितोऽवि सन्नं निवेदेति, जहाऽहं
EARCASर
॥३५॥