SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ S दशधा सामाचारी जदि एवं मा चेव गम्मउ, भनति, गंतब्बमवस्सकारणमि, कातियउच्चारभत्तपाणगुरुनियोगादिविहाणमि, ताहे तत्थ आवस्सियाबावश्यक हिं वित्तिआतं करेति, जदि पुण एतेसुवि पत्तेसु अवस्सगंतव्बएसु ण णीति तो ते गुणा न भवन्ति, होता दोसा भवंति, अन्ने चूर्णी |य बहुदोसा इति । किं चउपोद्घात नियुक्ती आवस्सियाओ०७-३२॥६९४॥ कारणेवि अवस्स गच्छतो जदि आवस्सतेहिं सव्वेहिं जुत्तजोगी अच्छति, आवस्सगाणि |इरियादिभणिताणि, तेहिं जुत्तजोगी, तहा मणवयणकायइंदियगुत्तो, तो तस्स आवस्सियाओ-आवस्सियाकरणं आवस्सिया होतित्ति, ॥३५१॥8 | इमा सामायारी भवतीत्यर्थः । कत्थ पुण अतितो निसीहितं कुणति ?, 'सेज्जं ठाणं च जहिं चेएति' सेज्जा-सयणीयं ठाणं-अच्छि यव्वं, चसद्दा अपि तहाविह, जत्थ चेतीत-करेति, किमिति तत्थ निसीहिये करेइ, जम्हा तत्थ निषेधवानिषिद्धः नियत्तो तेणं तु निसीहिया होति, निसीहियं करेति । पाठंतरं वा सेज्जं ठाणं च जहा(या)चेएति तदा निसिहिया होति । जम्हा तदा निसेहो निसहमतिया य सा । जेणं ॥ ७॥ ३४ ॥ ६९५ ॥ इति किंच- आवस्सियं च णेंतो जं च अतितो निसीहियं कुणति । इत्थं इमं पयोयणं- जन सो णितो संन निवेदेति, जहाऽहं सेज्जानिसीहियाए अभिमुहोत्ति मम वट्टमाणि वडेज्जाह, गुरुनिवेदणं च विणयप्पयोगो य एवमादि, सेज्जानिसीहिया नाम वसहिनिसेहकिरिया, तीए अमिमुहोत्ति, अवस्सं गमणाभिमुहोऽहमिति जं भणितं, तहा अतितोऽवि सन्नं निवेदेति, जहाऽहं EARCASर ॥३५॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy