________________
आवश्यक
श्रीवारस्य दीक्षामहः
घृणौ
उपोद्घात नियुक्ती ॥२६२॥
XXXKAREEWA
पडागच्छत्तादिच्छच्चकलिते तुंगे गगणतलममिकख(लघ)माणसिहरे जोयणसहस्समूसिते महतिमहालए महिंदज्झए पुरतो अहाणुपुव्वीए संपत्थिए । तयणंतरं च णं बहवे ___ असिलट्ठ० (औप०) कुंत० (औप०) जाच संपत्थिया, तयणंतरं च णं बहवे डंडिणो बहवे मुंडिणो बहवे दंतिणो जाच बहवे जडिणो हासकारका दवकारका खेडकारका चाटुकारका कंदप्पिया कुक्कुतिया गायंतया वायंतया नच्चतया हसंतया रमंतया हसावेंतया रमावेंतया जाव आलोयं च करेमाणा जयजयसइंच पउंजेमाणा जाव संपस्थिया, तयणंतरं च णं बहवे उग्गा भोगा राइमा खत्तिया जाव सत्यवाहप्पभितयो पहाता जहा उववातिए जाव अप्पेगतिया पायविहारण महता पुरिसवग्गुरापरिक्खित्ता सामिस्स पुरतो य मग्गतो य पासओ य अहाणुपुवीए संपत्थिता । एवं बहवे देवा देवीओ य सरहिं २ स्वेहिं सएहिं २ वेसेहि सएहिं २ चिंधेहिं सएहिं २ निओएहिं पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपत्थिया । तए णं से शंदिवद्धणो राया बहाते जहा कूणिते जाव हस्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेतवरचामराहिं ओधुब्बमाणीहिं २ हतगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडे महता भडचड जाव परिक्खित्ते सामि पिडतो २ अणुगच्छति । तते ण सामिस्स पुरतो महं आसा आसवारा उभतो पासिं नागा णागधरा पिट्ठतो रहा रहसंगेल्ली। ____तए णं से समणे भगवं महावीरे वेसालीए दक्खे पडिने पडिरूवे अल्लीणे भद्दए विणीए गाते णातपुत्ते णातकुलविणिवढे विदेहे विदेहदिने विदेहजच्चे विदेहसूमाल सत्तुस्सेहो समचउरंससंठाणसठिते वज्जरिसभणारायसंघयणे अणुलोमवायुवेगे कंकग्ग
॥२६२॥