________________
श्री
आवश्यक
चूण उपोद्घात नियुक्ती
॥ ४७९ ॥
निद्धपणे अज्झसिरे रूवयपडिरूवदरिसणिज्जे आयंसत लोव मे सुरम्मे सीहासणसंठिते सुरू मुत्ताजालखइयंत कण्णे आयीणकरुयबूरणवणीततूलतुल्लफासे सव्वरतणामए अच्छे सण्हे लहे घट्टे मठ्ठे नीलइए निम्मले निष्पके निकंकडच्छाए सप्पने समीरिईए सउ|ज्जोवे जाव पडिरूवे । तत्थ णं दसण्णपुरे नगरे दसण्णभद्दे नाम राया होत्था, महताहिमवंतमहन्तमलय मंदरम हिंदसारे अच्चतविसुद्धराय कुलवंससमप्पसूते निरंतरं रायलक्खणविराइतंगमंगे बहुजणबहुमाणपूजिते सव्वगुणसमिद्धे खत्तिए मुदिते मुद्धाभिसित्ते माउपितुसुजाते दयामते सीमंकरे सीमंधरे मणुस्सिदे जणवदपिता जणवदपुरोहिते से उकरे केउकरे णरवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणचहुआ तरूवरयते आयोगपयोगसंपत्ते विच्छड्डितपउरभत्तपाणे बहुदासीदासगोमहिसगवेलयप्पभूते पडिपुण्णजंतकोसकोट्ठागारायुधधरे बलवदुब्बलपच्चामित्ते ओहयकंटयं निहतकंटयं मलियकंटयं उद्धियकंटर्य अप्पडिकंटयं अकंटयं ओहयसत्तुं उद्धितसत्तुं निज्जितसत्तुं पराजितसत्तुं ववगतदुब्भिक्खचोरमारिभयविप्पमुक्कं खमं सिवं सुभिक्खं पसंतडिंबडचरं फीतं पुरो जाणवदं रज्जं पसासमाण विहरति । तस्स णं दसण्णभहस्स रण्णो मंगलावती नामं देवी होत्था सुकुमालपाणिपादा अधीणपडिपुण्णपंचेदियसरीरा लक्खणर्वजणगुणोववेता | माणुम्माणप्पमाणपडितुज्झा (पुण्णा) सुजात सव्वंगसुंदरंगी ससिसोम्माकारकंतपियदंसणा सुरूवा करतलपरिमितपसत्थतिवलीयवलितमज्झा कुंडलुल्लिहियपीणगडलेहा को मुदिरयणिगरविमलपडिपुण्णसोम्मवदणा सिंगाराकारचारुवेसा संगतगतहसितभणितचिट्ठित| विलास सललित संल्लावणिपुणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचरणणयणलायण्णरूयजोव्वणविलासकलिता दसण्णभद्देण रण्गा सद्धि अणुरता अविरत्ता इडे सद्दष्फरिसरसरूवगंधे पंचविहे माणुस्सर कामभोगे पच्चणुभवमाणा विहरति । तस्स णं दसण्ण
ऋद्धया दशार्णभद्रः
॥४७९॥