SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ स्पर्शनानिरुक्की -- द सिद्धेहिं फासिताई, जेण तेहिं विरहितस्सणेव्वाणं णत्थि, जे पुण सिद्धा देसविरतिं फासेत्ता सिद्धगतिं गता ते कित्तया ?, सव्व- श्री आवश्यक | सिद्धा बुद्धिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, तत्थ असंखेज्जेहिं चेव ठाणेहिं देसविरतिं काउं ठाते- चूणौँ । |ल्लया होज्जा, तेवि य पच्छा चरितं पडिवज्जिता गता, जे पुण सुद्धाई चेव संमत्तचरित्ताई फासेतूण गता ते देसविरतिसिद्वाणं उपोद्घात असंखेज्जतिमागो । फोसणा गता। नियुक्ती इदाणि निरुत्ती-निश्चिता उक्तिः निरुक्तिः, निरुत्ताणि किंनिमित्तं ?, उच्यते, असंमोहत्थं, यथा चन्द्रः शशी निशाकरः ॥४९॥ | उड्डपतिः रजनिकर इत्येवमादिः, आदित्यस्य सविता भास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया भिज्ञो भवति तस्य एकस्मिन् शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुह्यति, एवं चतुण्णां सामायिकानां पर्यायाभिज्ञः | एकस्मिन् पर्याये आकारिते न मुह्यति, यथा सत्यपि प्रकाशकत्वे आदित्य इत्युक्ते नोक्तं भवति चन्द्रमाः, चन्द्रमा इति वा नादित्य इत्युक्तं भवति, एवं श्रुतसामायिकमित्युक्ते नोक्तं भवति चरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एवमसंमोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः सम्मदिट्ठी अमोह०॥८-१७८ ॥ ८६१ ।। सुतसा०॥८-१७९॥ ८६२ ॥ अक्खरसण्णी० ॥८-१८०॥८६३ ।। चरित्ते सामाइकं समइयं०॥८-१८१ ॥ ८६४ ॥ आदिल्लाणं तिण्हवि जथाविधीए विभासा कातव्वा, ततो चरित्ते तत्थ ताव | सामाइके उदाहरणं, जथा केण समभावो कतो? AAGARIKAARA ॥४९
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy