________________
स्पर्शनानिरुक्की --
द सिद्धेहिं फासिताई, जेण तेहिं विरहितस्सणेव्वाणं णत्थि, जे पुण सिद्धा देसविरतिं फासेत्ता सिद्धगतिं गता ते कित्तया ?, सव्व- श्री आवश्यक
| सिद्धा बुद्धिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, तत्थ असंखेज्जेहिं चेव ठाणेहिं देसविरतिं काउं ठाते- चूणौँ । |ल्लया होज्जा, तेवि य पच्छा चरितं पडिवज्जिता गता, जे पुण सुद्धाई चेव संमत्तचरित्ताई फासेतूण गता ते देसविरतिसिद्वाणं उपोद्घात असंखेज्जतिमागो । फोसणा गता। नियुक्ती
इदाणि निरुत्ती-निश्चिता उक्तिः निरुक्तिः, निरुत्ताणि किंनिमित्तं ?, उच्यते, असंमोहत्थं, यथा चन्द्रः शशी निशाकरः ॥४९॥ | उड्डपतिः रजनिकर इत्येवमादिः, आदित्यस्य सविता भास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया
भिज्ञो भवति तस्य एकस्मिन् शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुह्यति, एवं चतुण्णां सामायिकानां पर्यायाभिज्ञः | एकस्मिन् पर्याये आकारिते न मुह्यति, यथा सत्यपि प्रकाशकत्वे आदित्य इत्युक्ते नोक्तं भवति चन्द्रमाः, चन्द्रमा इति वा नादित्य इत्युक्तं भवति, एवं श्रुतसामायिकमित्युक्ते नोक्तं भवति चरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एवमसंमोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः
सम्मदिट्ठी अमोह०॥८-१७८ ॥ ८६१ ।। सुतसा०॥८-१७९॥ ८६२ ॥ अक्खरसण्णी० ॥८-१८०॥८६३ ।। चरित्ते सामाइकं समइयं०॥८-१८१ ॥ ८६४ ॥ आदिल्लाणं तिण्हवि जथाविधीए विभासा कातव्वा, ततो चरित्ते तत्थ ताव | सामाइके उदाहरणं, जथा केण समभावो कतो?
AAGARIKAARA
॥४९