________________
x भोगभोगाई भुंजमाणे विहरति, इमं च केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभाएमाणे, पासति यऽत्य समणं भगवं महा-15 इन्द्रस्तुतिः आवश्यक
वीरं जाव गव्भत्ताए वक्कन्तं, पासित्ता हट्ठतुट्ठचित्ते आणंदिते णदिते पीतिमणे परमसोमणासते हरिसवसविसप्पमाणहियए चूर्णी
धाराहयणीमसुरभिकुसुमचंचुमालइयऊसवितरोमकूवे वियसितवरकमलाणणवयणे पयलियवरकडगतुडितकेऊरमउडकुंडलहारविरानियुक्ती
| यंतरयितवच्छे पालंबपलंबमाणघोलतभूसणधरे ससंभम तुरियं चवलं सुरिंदे सीहासणाओ अन्भुट्ठति, अब्भुट्ठत्ता पादपीढाओ पच्चो
रुहति, पच्चोरुहित्ता वेरुलियवरिवरिदृअंजणणिउणोयवितमिसिमिसेंतमणिरयणमंडिताओ पाउयाओ मुयति मुयित्ता एगसाडितं ॥२३८॥ | उत्तरासंगं करेति करेत्ता अंजलिम उलियहत्थे तित्थगराभिमुह सत्तट्ट पयाई अणुगच्छति अणुगच्छित्ता वामं जाणु अंचइ २ दाहिणं
जाणुं धरणियलंसि णिहट्टु तिक्खुत्तो मुद्धाणं धरणित सि णिवाडेति णिवाडित्ता पच्चुण्णमति२ सा कडगतुंडियर्थभिताओ भुताओ साहरति साहरेत्वा करतलपरिग्गहितं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवताणं आदिगराणं
तित्थगृराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसबरपुंडरीयाणं पुरिसवरगंधहत्थीण लोगुत्तमाणं लोगनाहाणं लोगहियाणं Gलोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खयाणं मग्गदयाणं सरणदयाणं जीवदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं
धम्मसारहीणं धम्मवरचाउरतचक्कवट्टीणं दीवो ताणं सरणं गती पइट्टा अप्पडिहयवरनाणदसणधराणं. जिणाणं जावयाणं तिनाणं तायाणं बुद्धवाणं बोहयाण मुत्ताणं मोयगाणं. सिवमतुलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिनामधेनं ठाणं संपत्ताणं,
॥२३८॥ णमोऽत्थु णं समणस्स भगवतो महावीरस्स आदिगरस्स जाव संपाविउकामस्स, वंदामिणं भगवंतं तत्थगयं इहगते, पासतु मे& | भगवं तत्थ गते इहगतंतिकटु वंदति णमंसति २ सीहासणवरंसि पुरत्थाभिमुहे सन्निसत्रे । तए पं तस्स सक्कस्स देविंदस्स देव