________________
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
॥२३७॥
लक्खणवंजणगुणोववेतं माणुम्माणप्पमाणपडिपुण्णसुजातसव्वंगसुंदरंगं ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं पजाहिरी । सेविय णं उम्मुक्कबालभावे जोब्बणगमणुष्पत्ते रिउब्वेदययुवेद सामवेद अथव्वणवेद इतिहासपंचमाणं णिघंटुछडाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सहिततविसारदे संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहूसु बंभन्नएसु गएसु सुपरिणिट्ठिते यावि भविस्संति, ओराला गं तुमे देवाणुप्पिए! जाव दिट्ठा। तए णं सा देवाणंदा एतमहं सोच्चा जाव एवं वयासी - 'एवमेतं देवाणुप्पिया ! अवितमेयं देवाणुप्पिया ! जाव से जधेयं तुम्भे वयहत्तिकट्टु सम्म पडिच्छति २ जाव सार्द्धं ओरालाई भोगभोगाई भुंजमाणी विहरति ॥
इयाणिं अवहारत्ति० तेणं कालेणं तेणं समएणं सके णाम देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्सक्खे मघवं पाकसासणे दाहिणड्डुलोगाहिवती बत्तीसविमाणावाससय सहस्साहिवती एरावणवा हणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे णवहेमचारुचित्तचंचळकुंडल विलिहिज्जमाणगंडे भासुरबोंदी पलंबवणमाले महिद्धीए महजुतीए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मरडेंसर विमाणे सभाए सुहम्माए सक्कंसि सीहासणांस, से णं तत्थ बत्तीसार विमाणावासंसतसाह स्सीणं चउरासीए सामाणियसाहस्सणिं तावतीसाए तावतीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसणं सपरिवाराणं तिन्हं परिसाणं सत्तण्डं अणियाहिवईण चउन्हं चउरासीणं आयरक्खदेवसाहस्सणिं अनेसि च बहूणं सोहम्मकप्पवासणिं वेमाणियाणं देवाण य देवीण य, अभे पढ़ेंति-अनेसि च बहूणं देवाण य देवीण य अभिओग्गउववनगाणं, आहेवच्चं पोरेवच्चं सामित्तं भट्टितं महचरतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महताहतणट्टगीतवादियतं तीतलतालतुडियघणमुइंगपडपडहवाइयरवेणं दिव्वाई
स्वप्नोपर्लभः
||२३७॥