________________
गर्भसंक्रमः
चूणों
माहणकुंडग्गामे० ॥३॥ २७० ॥ सुमिणअवधारगाथाहिं जे भणितं जं च पज्जोसवणाकप्पे पढमाणुओगे य आवश्यक
तं सव्वं नायव्वं, ठाणासुन्नत्थं पुण किंचि भन्नति ।
तेणं कालेण तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स उपोद्घात नियुक्ती
छट्ठीदिवसेणं महाविजयपुप्फुत्तरपवरपुंडरियातो महाविमाणाओ वीसंसागरोवमद्वितीयातो अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे
भारहे वासे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्कताए एवं सुसमाए सुसमदृसमाए दुस्समसुसमाए बहुवितिक्कं॥२३६॥ ताए पनत्तरीए वासेहिं अद्धनवमेहि य मासेहिं सेसएहिं एकवीसाए इक्खागकुलसमुप्पण्णेहिं० गोतमसगोत्तेहिं तेवीसाए तित्थगरेहिं
विइक्कंतेहिं चरिमतित्थगरे पुन्वतित्थगरनिद्दिढे माहणकुंडग्गामे णगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोचाए पुव्वरत्तावरत्तकालसमयसि इत्युत्तराणक्खत्तेणं जोगमुवागतेणं आहारवक्तीए भववक्कंतीए सरीरवकंतीए | कुच्छिसि गम्भत्ताए वक्ते, से य तिण्णाणोवगत होत्था-चइस्सामित्ति जाणति चवमाणे ण जाणति चुतेमित्ति जाणति, जं रयणिंचणं
देवाणंदाए कुच्छिसि गब्भत्ताए वक्रते तं रयणिं च णं सा सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयासवे ओराले * चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय उसभ सीह अभिसेय दाम ससि दिणयरं झयं कुंभं। पिउमसर सागर विमाणभवण रयणुच्चय सिहिं च ॥१॥ तए णं सा हट्टतुट्ठा उसभदत्तस्स माहणस्स कहति । से य एवं वयासी-ओराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिए, एवं भोग० पुत्त० सोक्ख०, एवं खलु तुम देवाणुप्पिए ! णवण्ह मासाणं अट्ठमाण य राइंदियाण वितिक्कंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं |
R-CHACKSteectstatest
ॐॐॐॐ