________________
श्री आवश्यक
ताहे बाहिं पारेचा विरंतो कदलीनाम गामो, तत्थ सरदकाले अच्छारियभत्ताणि दविकूरेण णिसटुं दिज्जति, तत्थ गोसालो अच्छारि। चूौँ ।
भणति-बच्चामो, ताहे सिद्धत्थो भणति--अम्हं अंतरं, सो तहिं गतो, भुजति लभति दधिकूरं, सो य वट्ठिफोडो ण चेव धाति, तेहिं काभक्त उपोद्घात भणित-च९ भायणं करंबेह, करंचित, पच्छा ण णित्थरति, ताहे से उवरि छुटं, ताहे उकीलतो गच्छति । ततो भगवं जंबुसंड णाम नान्दपणा नियुक्तौ , गामं गतो, तत्थवि संमेल्लो, तहेव अच्छारियभत्त, तत्थ पुण खीरं कूर, तहिंपि तहेव धरिसिओ जिमिओ य । एत्थ॥२९॥
|कदलिसमागमभोयण मंखलि दविकर भगवतो पडिमा । जंबूसंडे गोटिय भोयण भगवतो पडिमा ॥४-२६।४८२॥
ततो-तंबाए णदिसेणो पडिमा आरक्षित हण भये डहणं । कृविय चारिय मोक्खो विजयपगन्भा य पत्तेय।।४-२७४४८३) 4 तेणेहि पहे गहितो गोसालो मातुलोत्ति वाहणता । भगवं वेसालीए कम्मारघणेण देविंदो ॥ ४-२८१४८४॥ | पच्छा तंबायं णाम गाम एंति, तत्थ णदिसेणा णाम थेरा बहुस्सुया बहुपरिवारा, ते तत्थ जिणकप्पस्स पडिकम्मं करेंति
पासावच्चिज्जा, इमेवि बाहिं पडिम ठिता, गोसालो अतिगतो, तहेव पेच्छति पब्यतिते, तत्थ पुणो खिसति, ते आयरिया तदिवस |चउक्के पाडमं ठायति, पच्छा तहिं आरक्खियपुत्तेण हिडंतणं चोरोत्ति भल्लएण आहतो, केवलणाणं, सेस जहेव मुणिचंदस्स जाव गोसालो बोहेत्ता आगतो । ततो पच्छा कूविया णामं संनिवेसो, तत्थ गता, तेहिं चारियत्तिकाऊण घेप्पति, तत्थ बझंति पिहि- ॥२९॥ ज्जति य, तत्थ लोगसमुल्लावो अपडिरूवो देवज्जतो रूवेण य जोव्वणण य चारिओत्ति गहिओ, तत्थ विजया पगब्भा य दोन्नि पासंतेवासिणीओ परिवाइया सोऊण लोगस्स तित्थगरो इतो वच्चामो ता पुलएमो, को जाणति होज्जा, ताहि मोतितो,
HI
+56455