________________
नमस्कार समएणं कम्म खवेति,सेसं समुग्धाते छुभति, एतनिमित्तं समुग्धायकरणं ॥कोति समुग्धातं कातूण सिज्झति, कोऽपि ण चेव समुग्या
योगयादित करेति, जम्हा अगंतूण ॥ समुग्घातो अट्ठसमयितो, तत्थ दारगाथा-दंड कवाडे मंथंतरे य०॥ पढमसमये सरीरपमाणं हेट्ठा
निरोधः । हुत्तं उवरिहत्तं च जाव लोगंतो ताव दंडं करेति, बितिए कवाडं एगओ वा, एगओ वा दिसं, पुव्वावरं वा उत्तरदाहिणं च, ततिए 8| मथं, चउत्थे य ओवासंतराणि पूरेति, एवं तं वेदणिज्ज वेदिज्जति, जं आउगनामगोत्तेहिंतो अब्भतितं तं सडति, जथ-उल्ला साडी-131
या०॥ एत्थ सव्वो समुग्धातो विभासितव्यो, तत्थ समुग्घातस्स मणवइजोगे णत्थि, ततियचउत्थपंचमेसु अणाहारो भवति, | तत्थ समुग्घातगतेणं जं अतिरित्तं कंमं तं सव्वं खवितं, सेसगपिहऽसारं कतं, जथा अग्गिस्स परिपेरंतेहिं जे तणा, एवं तेणं तं च कम्म | सेसं जत्तिया आउस्स समया एत्तियाओ सेसकम्माणं आवलियाओ करेति, ततो समये समये एक्केकं वेदेति, ततो पडियागतो तिद विहंपि जोगं जुजति, वइजोगस्स सच्चाइ जोगं जुजति, चउत्थं आमंतणमादी, मणेवि एते चेव जोगे दोण्णि, ते पुण किह होज्ज?,
|मणसा पुच्छेज्ज कोइ,तेसिं मणसा वागरेति,अणुत्तरो अण्णो वा देवमणुयो, कायजोगं गच्छेज्ज वा चिट्ठणट्ठाणणिसीयणतुयदृणाणि, द्र गच्छणे उक्खेवणसंखेवणउल्लंघणपल्लंघणतिरियणिक्खेवणादीणि, पाडिहारियं वा पीठकादि पच्चप्पिणेज्जा,सो य सजोगी ण सिज्झति ४
ततो भगवं अचिन्त्येण ऐश्वर्येण योगनिरोधं करोति,सो पुब्धि संणिस्स पढमसमयपज्जत्तगस्स हेट्ठा जाणि मणपायोग्गाणि दव्वाणी का यं वा मण्णेति तेसिं ता संखेज्जाणि ठाणाणि पुचि अविसुद्धाणि थूलाणि य पच्छा विसुज्झमाणस्स सण्हतरगाणि विसुद्धतरगाणि
||५८०॥ य, ततो सेढी आवलिगाओ ओसरंति, जहा विसपरिगयस्स पदेसपदेसेण विसं ओसरइ एवं सोवि रुंभमाणाणि २ ताव ओसरति में जाव एगाए आवलियाए ठितो,जथा तलाए पढमं बिंदु ठितं, वड्डमाणे भरियं,एवं सो ओसरणाओ ताव आणेति जाव जो से पढम
OSAS