SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ नमस्कार सस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगत्यपर्याप्तप्रत्येकशरीरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरानादेयायश-कीर्तिनीचैर्गोत्री योगव्याख्यायां | संज्ञाः चत्वारिंशत् प्रकृतयो द्विचरमसमये व्युपरतक्रियानिवर्तिध्यानं ध्यायतोऽशेषतः संक्षीणाः, अथ सद्वेद्यमनुष्यायुर्मनुष्यग-1 निरोधः ॥५७९॥ तिपश्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्वीत्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकरोच्चैर्गोत्रसंज्ञास्त्रयोदश प्रकृतयः चरमसमये संक्षीणाः, परिमितत्वादन्तर्मुहूर्तस्य भेदाभाव इति चेत् न, एकस्यान्तमुहूर्तस्योसंख्येयभेदप्रतिज्ञानात् , अतः केवलिन्यन्त| मुहूर्तायुष्यपि यथोक्तभूयसामन्तर्मुहूर्तानां प्रसिद्धिरिति । ततो भावलेश्यापर्यायाद्धायां संक्षीणायां सर्वकर्मविप्रमुक्तः जलधरघनपटलनिरोधविनिर्मुक्त इव चंद्रमा नीरुजो निरुपम एकसमयेन भवसमुद्रमुत्तीर्य सिध्यतीति । एत्थ गाथा णातूण वेदणिज्जं ॥९-६८ ।। ९५४॥ दंडकवाडे ॥९-६९॥ ९५५ ॥ जह उल्ला०॥९-७० ॥९५६ ॥ ४ लाउय० ॥९-७१ ॥९५७ ॥ अण्णे पुण एत्थ पत्थावे एतं सामण्णेणं भणति-जहाणेव्वाणं गंतुकामो जीवो कोपि समुद्घातं क रेति कोति णवि, समुद्घातेति को अत्थो, समो आयुषो कर्मणां उद्घातः समुद्घातः, सव्वे जीवपदेसे विसारेति, एवं सिग्छ कम्मं खविज्जति तो समुग्धाओ, तं च कम्हि काले करेति?, मुहुत्तावसेसाउओ, अण्णे भणति- जहण्णणं अन्तोमुहुत्तं उक्कोसेण | छम्मासावसेसाउओ, एयं सुत्ते ण होति दिवेल्लयं ॥ आउज्जति-उवयोगं गच्छति पढममेव अंतोमुहुत्तियमुदीरणावलिकायां क|म्मपक्खेवाइरूवं परिस्पन्दनं गच्छतीत्यर्थः समुद्घातकरणकातुकामो। तत्थ गाथा ॥५७९॥ ___णातूण वेदाणज्जं विसमं च समं करेति बंधणठितीहि य विसमं वेदणीज्ज अब्भाहियं समं करोति आउगेणं, केण', | बंधणेहिं ठितीहि य, ठितीयाउयबंधट्ठितिकम्मस्स जावतियं आउत सेसं जं,तमि समये तत्तीयाओ आवलियाओ करोति जावतियं २ ASTROR SASSASSASSASSASSASAKASSARAY
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy