SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ सामायिक सव्वधत्तासव्वगं नो सव्वधत्तासति पडोयारो आहितत्ति वदेज्जा,ता सव्वधत्ता दुपडोयारो आहितत्ति वदेज्जा, तंजथा-जीवा य अजीवा अवद्ययोगव्याख्यायां य, जम्हा जं किंचि धरति तं सव्वं जीवा अजीवा य सव्वं धरेतीति सव्वधत्ता। दन्वसव्वगस्स सव्वधत्तासव्वगस्स य को 21 पद ॥६०९॥ विसेसो ?, सव्वधत्तेहिं सव्वं संगहितं, दव्वसव्वगेण घडपडादीया सव्वदव्या चेव, भावसव्वगसव्वो उदइभावो सुभो असुभो या व्याख्या उदयलक्षणो, उवसमिओ सव्यो सुभो, उवसमलक्खणो उवसमिओ, सव्वो सुभो उवसमलक्षणो, खाइओ सव्वो सुभो अणुप्ष- त्तिलक्षणो, खाइओवसमिओ सम्बो सुभो असुभो य देसविसुद्धिलक्खणो, पारिणामिओ सव्वो सुभो असुभो य परिणामलक्खणो॥ | एत्थ निरवसेससव्वगेण अहिगारो, अण्णेहिवि जहसंभवं विभासितव्यो । इदाणिं अवज्जति, तत्थ गाधा कम्ममवज्जं जं गरहितं च लोहादिणो व चत्तारि॥ इति, एत्थं कम्मबंधो सव्वं वा पगीतहितिअणुभागपदेसकंमं तं अवज्जं, उक्तं च-"पावे वजे वयरे पंके पणय खुहे दुहमसाते। संगे धुण्णे य रए कंमे कलुसे य एगट्ठा ॥१॥" अहवा जे गरलहितं वत्थु, गरहितंति वा अकथ्यंति वा अविविनंति वा परिहरणीयंति वा एगट्ठा, अहवा कोहादिणो चत्तारि कसाया, एतेहिं सह | यो योगः वच्छमाणलक्खणः 'पच्चक्खाणं हवति तस्स' त्ति अयमभिप्रायो-यो हि कम्मसहगतो योमो तस्सवि निरवसेसस्स पच्चक्खाणं भवति अयोगिं पडुच्च, यतो योऽविय कसायसहगतो तस्सवि पच्चक्खाणं भवति, अहक्खायचरित्तं पडुच्च यो पुण गरहितसहगतो योगो तस्स निरवसेसस्स पच्चक्खाणं भवति, सामाइयसंजताओ जाव अहक्खायचरित्ता इति ॥ | ॥६०९॥ । इदाणिं जोगेत्ति , युज्यत इति योगः, दब्बजोगो तिण्हं चउण्हं वा जोगाणं जोगो । अहवा मणवइकायपायोग्गाणि दव्वाणि लाभावयोगो-“योगो विरियं थामो उच्छाह परकमो तहा चेट्टा । सत्ती सामत्थंति य योगस्स हवंति पज्जाया ॥१॥" सऊकन
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy