________________
श्री आवश्यक
चूर्णौ उपोद्घात
निर्युक्तौ
॥१६७॥
रंगगतो नेवत्थितो सुमहंतंपि भरं वहेज्ज, ण मे परिस्समोति भावेमाणो कज्जगरुयभारे ण मण्णिज्ज वा भारं तस्सवि भारो । परमत्थतो कामा दुविहा- सदा रूबा य, तत्थ सद्दमुच्छितो मिगो सदं सुहंति मनमाणो मूढताए अपरिगणितविणिवातो वहबंधमरणाणि य पावति, तहेव इत्थी पुरिसो वा सोइंदियवसगतो सद्दाणुवाती संदे साहारण ममत्तबुद्धी तस्स हेतुसारक्खणपरो परोप्परस्स कलुसहिययो पदुस्सति, ततो रागदोसपहपडितो रयमादियति, तंनिमित्तं च संसारे दुक्खभायणं भवति । तहा रूबे रत्तो रुवे मुच्छितो साहारणे विसए ममत्तबुद्धी रूवरक्खणपरो परस्स पहसति संकिलट्ठचित्तो य पावं कम्मं समज्जिणति, तप्पभवं च संसरमाणो दुक्खभायणं भवति, एवं भोगेसुवि गंधरसेसु फासेसु य मज्जमाणो परंपि य पहसेंतो मूढताए कम्ममादीयति, ततो जातिजरामरणबहुलं संसारं परीति, तेण दुक्खावहा कामभोगा परिचितियाव्वा सेयत्थिणा, एवं भणतो सयंबुद्धो मया भणितो मम हिते वट्टमाणस्स अहितोऽसि दुछु य मतिं वहसि जो मं संसइयपदपरलोयसुहेण विलोभंतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि ततो संभिन्नसोएण भणितो -सामी! सयंबुद्धो जंबुक इव मच्छकंखी मंसपेसिं विहाय जहा निरासो जातो तहा दिट्ठसुहं संदिद्धसुहासया परिच्चयंतो सोतिहिति, सयंबुद्धेण भणितो- तुमं जं तुच्छयसुहमोहितो भणसि को तं सचेयणो पमाणं करेज्ज, जो कुसलजणसंसितं रयणं सुहागयं कायमणीए रत्तो णेच्छति तं केरिसं मन्नसिः, तं संभिन्नसोय ! अणिच्चतादि जाणिऊण सरीरविभवादणं वीरा भोगे पजहिय तवंसि संजमे य णेव्वाणसुरसुहसंपादए जतंति । संभिन्नसोतो भणति सयंबुद्ध ! सक्का मरणं होहिइति सुसाणे थाइउं ?, जहा टिट्टिभी गगणपडणसंकिता धरेउकामा उद्धप्पाया सुयति तहा तुमं मरणं किर होहिइति अतिपयत्तकारी संपदसुहपरिच्चायमकालियं पसंससि, पत्ते य मरणसमये परलोग हितमायरिस्साम्रो, सयंबुद्धेण भणिय-मुद्ध! ण जुज्झे संपलग्गे कुंजरतुरगदमणं कज्जसाहणकं, पण वा नगरे
भगवत्श्रेयांसभवाः
॥१६७॥