SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णौ उपोद्घात निर्युक्तौ ॥१६७॥ रंगगतो नेवत्थितो सुमहंतंपि भरं वहेज्ज, ण मे परिस्समोति भावेमाणो कज्जगरुयभारे ण मण्णिज्ज वा भारं तस्सवि भारो । परमत्थतो कामा दुविहा- सदा रूबा य, तत्थ सद्दमुच्छितो मिगो सदं सुहंति मनमाणो मूढताए अपरिगणितविणिवातो वहबंधमरणाणि य पावति, तहेव इत्थी पुरिसो वा सोइंदियवसगतो सद्दाणुवाती संदे साहारण ममत्तबुद्धी तस्स हेतुसारक्खणपरो परोप्परस्स कलुसहिययो पदुस्सति, ततो रागदोसपहपडितो रयमादियति, तंनिमित्तं च संसारे दुक्खभायणं भवति । तहा रूबे रत्तो रुवे मुच्छितो साहारणे विसए ममत्तबुद्धी रूवरक्खणपरो परस्स पहसति संकिलट्ठचित्तो य पावं कम्मं समज्जिणति, तप्पभवं च संसरमाणो दुक्खभायणं भवति, एवं भोगेसुवि गंधरसेसु फासेसु य मज्जमाणो परंपि य पहसेंतो मूढताए कम्ममादीयति, ततो जातिजरामरणबहुलं संसारं परीति, तेण दुक्खावहा कामभोगा परिचितियाव्वा सेयत्थिणा, एवं भणतो सयंबुद्धो मया भणितो मम हिते वट्टमाणस्स अहितोऽसि दुछु य मतिं वहसि जो मं संसइयपदपरलोयसुहेण विलोभंतो संपतसुहं निंदतो दुहे पाडेतुमिच्छसि ततो संभिन्नसोएण भणितो -सामी! सयंबुद्धो जंबुक इव मच्छकंखी मंसपेसिं विहाय जहा निरासो जातो तहा दिट्ठसुहं संदिद्धसुहासया परिच्चयंतो सोतिहिति, सयंबुद्धेण भणितो- तुमं जं तुच्छयसुहमोहितो भणसि को तं सचेयणो पमाणं करेज्ज, जो कुसलजणसंसितं रयणं सुहागयं कायमणीए रत्तो णेच्छति तं केरिसं मन्नसिः, तं संभिन्नसोय ! अणिच्चतादि जाणिऊण सरीरविभवादणं वीरा भोगे पजहिय तवंसि संजमे य णेव्वाणसुरसुहसंपादए जतंति । संभिन्नसोतो भणति सयंबुद्ध ! सक्का मरणं होहिइति सुसाणे थाइउं ?, जहा टिट्टिभी गगणपडणसंकिता धरेउकामा उद्धप्पाया सुयति तहा तुमं मरणं किर होहिइति अतिपयत्तकारी संपदसुहपरिच्चायमकालियं पसंससि, पत्ते य मरणसमये परलोग हितमायरिस्साम्रो, सयंबुद्धेण भणिय-मुद्ध! ण जुज्झे संपलग्गे कुंजरतुरगदमणं कज्जसाहणकं, पण वा नगरे भगवत्श्रेयांसभवाः ॥१६७॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy