SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भगवत्श्रेयांसभवाः आवश्यक चूणौँ उपोद्घात नियुक्तौ ॥१६६॥ SRISHAROSAROSSESASASHUKUSA जिणवयणभावितमयी संभिन्नसोतो पुण मे मंती बहूसु कज्जेसु पडिपुच्छणिज्जो, समतित्थिए काले बहुंमि कदायि गीयपडिरत्तो णच्चमाणिं पट्टिय पासामि, सयंबुद्धेण विनवियं-देव! गीयं विलवितं वियाणउ पुरिसस्स गर्ल्ड विडंबणा आभरणाणि भारो कामो दुहावहो, परलोगहिते चित्तं निवेसियव्वं, अहितो विसयपडिबंधो असासते जीवितेत्ति, ततो मया रातिणा भणितो कहं गीतं | सवणामतं विलावो ? कहं वा णटुं णयणम्भुदयं विडंबणा? कहं वा देहविभूसणाणि भूसणाणि भारं भाससि? लोगसारभूते य कामे रतिकरे दुक्खावहेत्ति ?, ततो असंभतण सयंबुद्धेण भणितं-सुणह सामी! पसन्नचित्ता जहा गीतं विलावो, जहा- काइ इत्थिया पवसितपतिका पतिणो सुमरमाणी तस्स समागमकंखिता समतीय भत्तुणोऽतिगुणे विकप्पेमाणी य दोसु पच्चूसेसु दुहिता विलवति, भिच्चो वा पभुस्स पसायणनिमित्तं जाणि वयणाणि भासिति पणतो दासभावे अप्पाणं ठवेऊण सो विलावो, तहेव इत्थी पुरिसो वा अन्नोऽन्नसमागमाभिलासी कुवितपसायणणिमित्तं वा जाओ काई मणवाइयाओ किरियाओ पउजति, ततो कुसलजणचिंतिताओ विविहजोणिनिबद्धाओ गीतंति वुच्चति, तं पुण चितेह सामी! किं विलावपक्खे वट्टतिसि ? । इयाणि पट्टं सुणह जह विलंबणा, इत्थी पुरिसो वा जो जक्खाइट्ठो परवत्तव्यो मज्जापीतो वा जातो कायविक्खेवाईओ किरियातो दंसेति, जाणि वा वयणाणि भासति सा विलंबणा, जति एवं०, जोवि इत्थी पुरिसो वा पभुणो परितोसणिमित्तणितोयितो धणवइणो वा विउसजणणिवद्धविहिमणुसरंतो जे पाणिपादसिरणयणाधरादी संचालेति सा विडंबणा । परमत्थओ आहरणाणिीव भारोत्ति गहेयव्वाणि, जो सामिणो णियोगेण मउडादीणि आभरणाणि पलगिताणि वहेज्ज सो अवस्सं पीलिज्जति भारेण, जो पुण परविम्हयनिमित्तं | ताणि चेव जोग्गेसु सरीरत्थाणेसु संनिवेसिताणि वहति सो रागेण ण गणेति भारं, अत्थि पुण सो, जोऽवि परितोसनिमित्तं CASHARASINES ॥१६६॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy