SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भगवत्श्रेयांस भवा: नियुक्तो श्री उवरद्धे जवसमत्तिंधणोपादाण, ण य गेहे पलित्ते कूवक्खणणं कज्जकर, जति पुण दमणभरणखणणाणि पुव्यकयाणि भवंति तदा आवश्यकता परबलमहणचिरसहणजलणनिव्वावणाणि सुहेण भवंति, तहेव जो अणागवमेव परलोगहिते ण उज्जमति सो उक्कमंतेसु पाणेसुद चूर्णी 15 छिज्जमाणेसु ममत्तत्थाणेसु विसंवदितदेहबंधो परमदुक्खाभिभूतो किह परलोगहितमणुढेहिति ?, एत्थ सुणाहि वियक्खणकहितं उपोद्घाता | उवदेसं-कोति किर हत्थी जरापरिणतो गिम्हकाल कीच गिरिणदि समुत्तरता विसमे तीरे पडितो, सो सरीरगरुयसाए दुब्बलत्तणेण है य असत्तो उडेउं तत्थेव कालगतो, बगसियालेहिं अपाणदेसे परिक्खइतो, तेण मग्गेण वायसा अतिगता, मंसमुयगं च उवजीवंता ॥१६८॥ |टिता, उण्हेण य डज्झमाणकलेवरो सो पएसो संकुचितो, वायसा तुट्ठा, अहो निराबाहं जातं वसियध्वं, पाउसकाले य गिरिनइपूर| वेगेण य विच्छुब्भमाणं महानतिसोते पडित तं, पत्तं समुई, मच्छमयरेहि य छिन्नं, ततो ते जलपूरितकलेवरा तेऽवि वायसा णिग्गया, तीरं अपस्समाणा तत्थेव निधणमुवगता, जदि पुण अणागतमेव णिग्गता होता तो दीहकालं सच्छंदपयार विविहाणि मंसोदगाणि | आहारेता, एयस्स दिद्रुतस्स उवसंथारो-जहा वायसा तहा संसारिणो जीवा, जहा हत्थिकलेवरपवेसो तहा मणुस्सबोंदीलाभो, जहा गयभंतरं मंसोदकं तहा विसयसंपत्ती, जहा मग्गसन्निरोहो तहा तम्भवपडिबंधो, जहा उदगसोयविच्छोभो तहा मरणकालो, जहा विवसणिग्गमो तहा परभवसंकमो, एवं जाण संभिन्नसोय! जो तुच्छपणस्सरे थोवकालिए कामभोगे परिचइता तवसंजमुज्जोयं काहिति सो सुगतिगतो ण सोयिहिति, जो पुण विसएसु गिद्धो मरणसमयमुदिक्खात सो सरीरभेदे अगहितवाहेयो चिरं दुही होहिति, मा जंबुक इव तुच्छपकप्पणामेत्तसुहपडिबद्धो विउलदीहकालियं सुहमवमन्नसु, संभिन्नसोओ भणति- कहंति?, सयंबुद्धण H | भणितो- मुणाहि, कोति किर वणयरो वणे संचरमाणो वयत्थं हत्थि पस्समाणो विसमे पदेसे ठिओ एककंडसुप्पहारपडितं गजं USESSIOCTOARDASTROGRESS एवं जाण मागसान्निरोहो तारिणो जीवा, तिा तो दहिका जलपूरितकलेवरा ॥१६८॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy