________________
आवश्यक
है जाणिऊण धणु सजीवमवकिरिय परसुं गहाय दंतमोत्तिहेतुं गयं संलियमाणो हत्थीपडणपेल्लितण महाकारण सप्पेण खतितो दीप तत्थेव पडितो, जंबुकेण परिभमंतेण दिट्ठो हत्थी, समणुस्से भीरुत्तणेण य अवसरितो, मंसलोलुयताए पुणो पुणो अल्लियति निज्झा
चरिवं चूर्णी यति य, निस्संकितो तुट्ठो अवलोकेति चिंतेति य-हत्थी मे जावज्जीवियं भत्तं, मणुस्सो सप्पो य कंचि कालं पहोहिति जीवाबंध य|
भगवत्उपोद्घाता
|तके ताव खायामित्ति तूरंतो मंदबुद्धी, धणुकोडी पच्छिन्नपडिबंधा य, तालुदेसे भिन्नो मओ, जदि पुण अप्पसारं तुच्छंति हत्थी- श्रेयांसनियुक्ती | मणुस्सोरगकलेवरेसु सज्जंतो तो ताणि अनाणि य चिरं खायंतो, एवं जाण जो माणुसयसोक्खपडिबद्धो परलोगसाहणकज्ज
भवा: निरवेक्खो सो जंबुको इव विणस्सिहिति, जंपि य पह संदिद्धं परलोग तप्पभवं च सोक्त्रं, तं अस्थि, सामि ! तुब्भे कुमारकाले ॥१६९॥
सह मया णंदणतोवणं देवुज्जाणमुवगता, तत्थ देवा ओवतिता, अम्हे ते दळूण अवसरिता, देवो य दिव्वाय गतीय खणेण पत्तो अम्ह समावं, भणिता यऽणेण अम्हे सोमरूविणा- अहं सयबलो महबल ! तव पितामहो, रज्जसिरिमवउज्झिऊण चिन्नव्वओ लंतए कप्पे अहिवती जातो, तं तुब्भेऽवि मा पमादी होह, जिणवयणे भावह अप्पाणं, ततो सुगतिं गमिहिहत्ति, एवं वोत्तूण गतो देवो, जति सामि तं सुमरह ततो अत्थि परलोगोत्ति सद्दहह, मया भणितो- सयंबुद्ध ! सुमरामि पितामहदरिसणंति, लद्धावकासो भणति| सुणह पुव्ववत्-तुब्भं पुव्वको कुरुयंदो नाम राया आसि, तस्स देवी कुरुमती, हरियंदो कुमारो, सो य राया पत्थियवादी, इंदिय-18 | समागममेत्तं, पुरिसस्स परिकप्पणा मज्जंगसमवादे मदसंभव इव, ण एत्तो वतिरित्तो, ण परभवसकमसीलो आत्थि, ण सुकयदुक्क
भा॥१६॥ यफलं देवणेरइएK कोति अणुभवातत्ति ववसितो बहूणं सत्ताणं वहाय समुट्ठितो खुर इव एगंतधारो निस्सीलो णिव्वतो, ततो तस्स एतकम्मस्स बहू कालो अतीतो, मरणकाले य अस्सातवेयणायबहुलताए णरगपडिरूवकपोग्गलपरिणामो संवुत्तो, गीतं सुतिमधुरं
15ARCH
CRACKASEARCH
यक्ष, ण परभवसकमानसालो णिवता मुतिमधुरं ।।