________________
श्री आवश्यक चूर्णी
उपोद्घात
नियुक्ती
॥१७॥
SAMACASASARACHAR
अक्कोसंति मबति, मणोहराणि रूवाणि विकताणि पस्सति, खीरं खडसक्करोवणीतं पूतियंति मन्नति, चंदणाणुलेवणं मुम्मुरं वेदेति, श्रीऋषभ| हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंचेतेति, तस्स य तहाविहं विवरीतभावं जाणिऊण कुरुमती देवी सह हरियंदेण पच्छन्न
चरितं | पडियरति, सो य कुरुचंदो राया एवं परमदुक्खितो कालगतो, तस्स य नीहरणं काऊण हरियंदो सजणवयं गंधसमिळू णातेण
भगवत्
श्रेयांस | पालेति, तो य से तहाभूतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पना-अत्थि सुकयदुक्कताण फलंति, ततो यणेण एगो ख
भवाः त्तियकुमारो बालवयंसो संदिट्ठो- भद्दमुह ! तुमं पंडियजणोवदिटुं धम्मसुई मे कहयसु, एसा ते सेवत्ति, ततो सो तेण णियोगेण जं | जं धम्मसंसितं वयणं सुणइ तं तं राइणो निवेदेति, सोवि सद्दहतो सीलताए तहेव पडिवज्जति, कयाई च णगरा णाइदूरे तहारू| वस्स साधुणो केवलणाणुप्पत्तीमहिमं काउं देवा उवागता, तं च उपलभिऊण सुबुद्धिणा खत्तियकुमारेण रनो निवेदितं हरियंदस्स,
सोऽवि देवागमणाविम्हितो जतिणतुरगारूढो गतो साधुसमीवं, वंदिऊण विणएण णिसन्नो सुणति केवलिविणिग्गयं वयणामयं | संसारकहं मोक्खकह सो, सोऊण अत्थि परभवजम्मोत्ति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया- मम पिता भगवं! के गई | गतोत्ति, ततो से भगवता कहितं विवरीतविसयोपलंभणं सत्तमपुढविनेरइयत्तं च, हरियंद! तव पिता अणिवारितपावासवो बहूर्ण सत्ताणं पीलाकसे पावकम्मगरुयताए णरगं गओ, तत्थ परमदुव्विसहं निरुवमं निप्पडिकारं निरंतरं सुणमाणस्सवि सचेयणस्स भयजणणं दुक्खमणुभवति, तं च तहाविहं केवलिणा कथितं पितुणो कम्मविवागं सोऊण संसारमरणभीरू हरियंदो राया कंदिऊण
20॥१७॥ परमरिसिं सणगरमतिगतो, पुत्तस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसति-तुमं मम सुयस्स उवदेस करेज्जासित्ति, तेण विनवितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुम्भेहिं ण करेमि तवं तो मेण सुतं, जो पुण उवदेसो दायव्वोत्ति संदिसह तं मम
SEASCHACK