SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूर्णी उपोद्घात नियुक्ती ॥१७॥ SAMACASASARACHAR अक्कोसंति मबति, मणोहराणि रूवाणि विकताणि पस्सति, खीरं खडसक्करोवणीतं पूतियंति मन्नति, चंदणाणुलेवणं मुम्मुरं वेदेति, श्रीऋषभ| हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंचेतेति, तस्स य तहाविहं विवरीतभावं जाणिऊण कुरुमती देवी सह हरियंदेण पच्छन्न चरितं | पडियरति, सो य कुरुचंदो राया एवं परमदुक्खितो कालगतो, तस्स य नीहरणं काऊण हरियंदो सजणवयं गंधसमिळू णातेण भगवत् श्रेयांस | पालेति, तो य से तहाभूतं पितुणो मरणमणुचितयंतस्स एवं मती समुप्पना-अत्थि सुकयदुक्कताण फलंति, ततो यणेण एगो ख भवाः त्तियकुमारो बालवयंसो संदिट्ठो- भद्दमुह ! तुमं पंडियजणोवदिटुं धम्मसुई मे कहयसु, एसा ते सेवत्ति, ततो सो तेण णियोगेण जं | जं धम्मसंसितं वयणं सुणइ तं तं राइणो निवेदेति, सोवि सद्दहतो सीलताए तहेव पडिवज्जति, कयाई च णगरा णाइदूरे तहारू| वस्स साधुणो केवलणाणुप्पत्तीमहिमं काउं देवा उवागता, तं च उपलभिऊण सुबुद्धिणा खत्तियकुमारेण रनो निवेदितं हरियंदस्स, सोऽवि देवागमणाविम्हितो जतिणतुरगारूढो गतो साधुसमीवं, वंदिऊण विणएण णिसन्नो सुणति केवलिविणिग्गयं वयणामयं | संसारकहं मोक्खकह सो, सोऊण अत्थि परभवजम्मोत्ति नीसंकितं जातं, ततो पुच्छति कुरुचंदो राया- मम पिता भगवं! के गई | गतोत्ति, ततो से भगवता कहितं विवरीतविसयोपलंभणं सत्तमपुढविनेरइयत्तं च, हरियंद! तव पिता अणिवारितपावासवो बहूर्ण सत्ताणं पीलाकसे पावकम्मगरुयताए णरगं गओ, तत्थ परमदुव्विसहं निरुवमं निप्पडिकारं निरंतरं सुणमाणस्सवि सचेयणस्स भयजणणं दुक्खमणुभवति, तं च तहाविहं केवलिणा कथितं पितुणो कम्मविवागं सोऊण संसारमरणभीरू हरियंदो राया कंदिऊण 20॥१७॥ परमरिसिं सणगरमतिगतो, पुत्तस्स रायसिरिं समप्पेऊण सुबुद्धिं संदिसति-तुमं मम सुयस्स उवदेस करेज्जासित्ति, तेण विनवितोसामि ! जदि अहं केवलिणो वयणं सोऊण सह तुम्भेहिं ण करेमि तवं तो मेण सुतं, जो पुण उवदेसो दायव्वोत्ति संदिसह तं मम SEASCHACK
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy