SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री द्रव्यादि IS ओसप्पिणियो तीतं च अणागतं च कालं ओहिणा जाणति पासति, भावतो पं० अणते पज्जवे जाणति पासति, सब्बपज्जवाणं | 31 भिरवधिः आवश्यक दअणंतभागं । एवमेत ओहिनाणं चोदसपगडिभेदं सम्मत्तं ॥ ओहिनाणरिद्धिअवसरे चेव आमोसधिमादीयायोऽवि रिद्धीओ जीवाणदा आमौंचूर्णी भवंतिचिकाऊण इड्डिपचाणुओगस्स अवसरो आगतो, सो य इड्डिपत्ताणुओगो इमाहि दोहिं गाहाहि भन्नति, तंजहा पध्यादयः श्रुतज्ञाने आमोसधि विप्पोसधिः ॥ ६९ ॥ चारण आसीविस केवली य०॥ ७० ॥ ॥६८॥ ___तत्थ आमोसधी नाम रोगाभिभूतं अत्ताणं परं वा जंचव तिगिच्छामित्ति सांचंतेऊण आमुसति तं तक्खणा चेव ववगयरोगातंक | करोति, सा य आमोसधीलद्धी सरीरेगदसे वा सव्वसरीरे वा समुप्पज्जतित्ति, एवमेसा आमासहित्ति भन्नति । तत्थ विप्पोसधिगहणण विट्ठस्स गहणं कीरइ, तं चव विटुं आसहिसामत्थजुत्तत्तेण विप्पासही भन्नति, तं च जीविए (जंचव) विप्पासधी य रोगाभिभूतं अपाणं वा परं वा छिवति तं तक्खणा चव ववगयरोगायकं करेति, सेत्तं विप्पोसधी, खलजल्ला पसिद्धा, तेवि एवं चेव ओसहिसामत्थजुत्ता कस्सति तवरिद्धिसंपन्नस्स भवंतित्ति । संभिन्नसायरिद्धी नाम जो एगतरेणवि सरीरदेसेण पंचवि द इंदियविसए उवलभति सो संभिन्नसायत्ति भन्नात । उज्जुमतिलद्धिगहण य विउलमतिलद्धीवि गहिता चेव, तत्थ उज्जुमती नाम मणोगतं भावं पडच्च सामण्णमेचग्गाहणी मती जस्स सो उज्जुमती भन्नति, विउलमती नाम मणोगयं भावं पडुच्च ॥६८॥ सपज्जायग्गाहिणी मती जस्स सो विउलमती भन्नति, जाणि य दबखेत्तकालभावाणि उज्जुमती जाणति ताणि विउलमती) विसुद्धतराणि वितिमिरतराणि जाणतित्ति । तत्थ सम्बोसधी नाम सब्बाओ ओसधीआ आमासधिमादीयाओ एगजीवस्स चेव जस्स | समुप्पण्णाओ स सव्वोसधी भन्नति, अहवा सन्चसरीरेण सव्वसरीरावयवहिं वा खेलोसधिमादीहिं जो ओसहिसामत्थजुत्तो सो *SASTERARASEROS -CRACROCR ACCRECOR
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy