________________
ST
श्री
CONCER
द सव्वोसधी भन्नति, अहवा सव्ववाहीणं जो निग्गहसमत्थो सो सव्वोसधी भन्नति । एगाते गाथाए एसऽत्थो भणितो । ते चारणादि आवश्यक इयाणि वितिज्जियाए गाथाए अत्थो भन्नति, तंजहा- एत्थ चारणलद्धी णाम दुविहा चारणा भवंति, तंजहा-जंघाचारणा य
लब्धया: चूर्णी
| विज्जाचारणा य, तत्थ जंघाचारणलद्धिसंपन्नो अणगारो लूतापुडकतंतुमेत्तमवि णीसं काऊण गच्छति, विज्जाचारणलद्धीजो पुण श्रुतज्ञाने
| विज्जातिसयसामत्थजुत्तयाए पुव्वविदेहअवरविदेहादीणि खेत्ताणि अप्पेण कालेण आगासेण गच्छतित्ति ॥ तत्थ आसीविसलद्धी ॥६९॥ लणाम आसीविसोविव कुवितो जो देहविणिवायसामत्थजुत्तो सो आसीविसलद्धीओ भन्नतित्ति, केवलमणपज्जवणाणीपुल्वधरा
3. अरिहंता चकवट्टी बलदेववासुदेवा य एतेवि केवलणाणादाहिं वासुदेवपज्जवसाणाहिं लद्धीहिं उववेया णायव्वा, केवलणाणादीयाओ दय सिद्धाओचिकाऊण इहं ण भणिताओ ।
एत्थ सीसो आह- भगवं ! उज्जुमतिग्गहणेण चेव मणपज्जवणाणस्स गहणं कयं तो किमत्थं पुणो गहणं कयंति?, आवरिओ आह- तत्थ पुब्बि उज्जुमतिविउलमतिणो भेदा पडुच्च मणपज्जवणाणलद्धी परूविता, इह पुण अविसेसियस्स मणपज्जवणाणस्स | गहणं कयंतिकाऊण णत्थित्थ दोसो। इयाणिं जा अरहंतचक्कवट्टिबलदेववासुदेवाणं च सारीरबलसामत्थं पडुच्च रिद्धी तं | मणीहामि, जा पुण तेसिं अणुवमरूवपण्णासोहग्गसत्तमातीयाओ रिद्धीओ ताओ पसिद्धाओत्तिकाऊण इह ण भण्णंति, तत्थ पुव्वं वासुदेवस्स सारीरबलसामत्थरिद्धी भणीहामि । तीए पुल्वि भणिताए बलदेवस्स सरीरबलसामत्थरिद्धी वासुदेवसारीरबलसामत्थरिद्धीतो अद्धप्पमाणा सुहग्गहणतरिका भविस्सति, वासुदेवस्स य सारीरबलसामत्थरिद्धीए चक्कवट्टिस्स बलरिद्धी अहियतरियत्ति
10
N ऊऊऊऊ