SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूण श्रुतज्ञाने 1110 11 काऊण पच्छा भणीहामि । चक्कवट्टिबलरिद्धीओ य अरिहंताणं भगवंताणं बहुतरियत्तिकाऊण पच्छा भणिहामि । तत्थ जा सा वासुदेवसारीरबलसामत्थरिद्धी सा इमाहिं दोहिं गाहाहिं भन्नति । तंजहा सोलस रायसहस्सा० ॥ ७१ ॥ घेतूण संकलं सो० ॥ ७२ ॥ एताओ दोऽवि गाहाओ कंठाओ । जाविय सा चक्कवट्टिणो सारीरबलसामत्थरिद्धी सावि इमाहिं दोहिं गाहाहिं भण्णति, तं०-' दो सोला बत्तीसा०' ॥ ७३ ॥ 'घेतूण संकल सो० ॥ ७४ ॥ एताओ दोऽवि गाथाओ कंठातो, इयाणि जं केसवस्स सारीरबलसामत्थं ततो जावतितेण भावेण चक्कवट्टिणो अहियतरागं सारीरबलसामत्थं भवति जं च अरिहंताणं भगवंताणं सारीरबलसामत्थं तं इमाए गाहाते भण्णति, तंजहा जं सवस्स उ बलं० ॥ ७५ ॥ एवमेसो इड्डिपत्ताणुतोगो ओहिन्नाणपसंगेण आगतो भणितोत्ति । अन्ने एत्थ इमाओवीसं इड्डीओ पनवेंति, तंजहा- आमोसहि १ खेल० २ जोसधि ३ विप्पोसधि ४ सव्वोसहि ५ कोट्ठबुद्धी ६ बीयबुद्धी ७ पयाणुसारी ८ संभिन्नसोता ९ उज्जुमती १० विपुलमती ११ वेउब्वीय १२ खीरासवा महुआसवा १३ अक्खीणमहाणमा १४ चारणा १५ विज्जाहरा १६ अरहंता १७ चक्कवट्टि १८ बलदेव १९ वासुदेव २० ।। एताओ भवसिद्धीयपुरिसाणं भवंति । एतातो जाणएणं विभासियव्वाओ । तत्थ बीयबुद्धी नाम बीजमात्रेण उवलभति, जहा सित्थेण दोणपाकं । एगेणं पदेणं सेसमवि जाणति जो सो पयाणुसारी | कोबुद्धी नाम जहा कोट्ठए धष्णं एवं जं सिक्खति । संभिन्नसोतो णाम जति बारसजोयणचक्कवट्टिखंधावारे जमगसमगं बोल्लेज्जा सव्वेसिं पत्तेयं पत्तेयं जाणति, एगेण वा इंदिएणं पंचवि इंदियत्थे उवलभति, अहवा सव्वेहिं अंगोवंगेहिं, अहवा चक्रवद्विधावारे सव्वतूराणं विसेसं उवलभति, एस संभिन्नसोओ भन्नति । खीरासवो बोलेज्ज णज्जति खीरासवं मुयति, केशवादिबलं लब्धिवर्णनं ॥ ७० ॥
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy