________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
।। ५६ ।।
वा संठाणंति वा एगट्ठा, भवणवासीणं देवाणं पल्लगसंठितो ओधी भवति, वाणमंतराणं पुण पडहगसंठिओ ओही भवति, जोइसियाणं | देवाणं झल्लरिसंठितो ओही भवति, सोहम्मातो आरम्भ जाव अच्चुतो कप्पो एतेसिं कप्पोवगाणं देवाणं अद्धमुइंगागारसंठिओ ओही भवति, गेवेज्जगदेवाणं पुप्फचगेरीसंठितो भवति, अणुत्तरोववाइयाणं देवाणं जवणालीसंठितो भवति, तत्थ जवणाली णाम जीए णालीए जवा वाविज्जांत सा जवणाली भण्णइति । णेरइयदेवाणं ओहिस्स संठाणं भणितं ।
इयाणिं तिरियमणुयाणं जारिसं ओहिस्स संठाणं तं भण्णति, सो य तिरियमणुओही हयगयादीसठाणसंठितो पुव्वि चैव भणितोति । संठाणित्ति दारं गतं ।। इयाणिं आणुगामियत्तिदारं आगतं, तत्थ आणुगामियं णाम जं तमोहिण्णाणिणं गच्छंतमणुगच्छति तं आणुगामियं भण्णइ, तं च दुविहं भवति, तंजहा - अंतगयं च मज्झगयं च तत्थ जं तं अंतगतं तं तिविहं भवति, तंजहा- पुरओ अंतगतं मग्गतो अंतगयं पासतो अंतगर्तति, तत्थ पुरंतो अंतगयं णाम तमोहिण्णाणिं पडुच्च चक्खिदियमिव अग्गतो दरिसणसामत्थजुत्तंति वृत्तं भवति, जत्थ जत्थ ओहिणाणी गच्छइ तत्थ तत्थ पुरतो अवट्ठिया रूवावबद्धा अत्था जाणेति पासति य, से तं पुरतो अंतगयं । तत्थ मग्गतो अंतगतं णाम मग्गतोत्ति वा पिट्ठउत्ति वा एगट्ठा, जत्थर सो ओहिण्णाणी गच्छति तत्थर संफरिसिया फासिदियमिव पिट्ठतो अवट्ठिता रूवावबद्धा अत्था ओहिणा जाणति पासति, सेतं मग्गतो अंतगयं । पासतो अंतगयं णाम वामतो दाहिणतो वत्ति वृत्तं भवति, जत्थ जत्थ सो ओहिणाणी गच्छति तत्थ तत्थ सोइदिएणमिव पासतो अवत्थिता रूवावबद्धा अत्था ओहिणा जाणति पासति य, तं पासतो अंतगतं, सेतं अंतगतं । तत्थ मज्झगतं णाम जं समंततो अत्थग्गाहि तं मज्झगयं भण्णति, एत्थं दितो फरिसिंदियं चैव, जहा फरिसिंदियणं समंतओ फरिसिए जीवो अत्थे उवलभति, एवं सोवि ओहिणाणी
आनुगामिकोऽवधिः
॥ ५६ ॥