SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक अवधेराकारः चूणौँ श्रुतज्ञाने RRENCE उकोस मणुस्सेसु०॥ ५३ ।। तत्थ उक्कस्सगहणेणं परमोहिस्स गहणं कतं, जहण्णगहणणं तिसमयाहारगपणगजीवप्पमाणमेत्तस्स ओहिस्स गहण कतं, सो य परमो मणुएसु चेव एगेसु भवति, जहण्णोधी पुण मणुएसु वा तिरिएसु वा भवेज्जा, जहण्णुकोसवज्जो मज्झिमओधी भण्णति, सो य चउसुवि गतीसु भवति, उफोसेण य ओही जाव लोगप्पमाणमेत्तो ताव परिवडेज्जा, तत्तो परं णत्थि पडिवातोत्ति । खेत्तपरिमाणंति दारं गतं ॥ इदाणिं तइयं संठाणोत्त दारमागतं, तत्थ संठाणं णाम संठाणंति वा आगितित्ति एगट्ठा, तं च जो सो हेढे वण्णितो जहष्ण उक्कोस मज्झिमो य तिविहो ओही तस्स इमं संठाणं-तत्थर थिवुगागारु जहण्णो० ॥ ५४ ॥ जो सबजहण्णो आही सो थियुगागारसंठितो भवति, तत्थ थिचुगामारसंठितो णाम पाणियबिंदुसंठाणोत्ति वुत्तं भवति, जो पुण सव्वुक्कोसओ ओही सो वट्टो भवति, जो व सो तस्स उक्कोसगस्स ओधिस्स वट्टभावो सो पुण लोगं पडुच्च किंचिआयतो भवति, जो पुण सो मज्झिमओही सो खेत्तं पडुच्च अणेगविहसंठाणो भवति, तंजहा-तप्पागारसं-18 ठाणं सठियं खत्वं पडुच्च तप्पागारसंठितो भवति, पल्लगसंठाणसठियं खत्तं पडुच्च पल्लगसंठितो भवति, तहा हयसंठाणसठियं खेत्तर पडुच्च हयसंठिओ भवति, गयसठाणसठियं खत्तं पडुच्च गयसंठितो भवति, एवमाइ, पव्वयसंठाणसंठियं खत्तं पडुच्च पव्वयसंठिओ भवति, एवमादि, तत्थ जो सो मज्झिमओ ओही अणेगसंठाणो भणितो तस्स तप्पगारादीणि संठाणाणि भवंति, जेसि वा | हयादीणि संठाणाणि भवंति ते इमाए गाहाए भण्णति, तंजहा तप्पागारे पल्लग०॥ ५५॥ तत्थ तप्पागारसंठितो ओही नेरइयाण भवति, तत्थ तप्पयग्गहणेण जे णदिसंतरणणिमित्र लोएणं तप्पया बज्झति तेसिमेयं गहणं कयंति, तस्स य नप्पयस्स आगारो तप्पागारो, आगारो णाम आगारोत्ति वा आगितित्ति
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy