________________
श्री . बावश्यक
चूर्णी उपोद्घात नियुक्ती ॥१०६॥
%
चव, अह अबद्धाउगो ताहे तहपबत्तो चेव अवसेसाई खवेति, तत्थ तहेव संजलणवज्जे अढवि कसाए एगढ़ चेव खवेति. जाहे क्षपकोण: तेसिं अढण्हं कसायाणं संखेज्जतिभाग खवेमाणो गतो भवति ताहे नामस्स कम्मस्स इमाओ तेरस पयडीओ खवेद, तंजहा| निरवगइनाम एगिदियजातिनाम बेइंदिय० तेइंदिय० चउरिदियजातिनाम निरयाणुपुब्वीनामं तिरिक्खजोणियाणुपुष्वीनार्म अप्पसत्वविहाओमतिनाम थावरनामं सुहुमनामं साहारणनामं अपज्जत्तं, तहा दरिसणावरणीयस्स इमाओ तिनिपगडीओ, तंजहा-निद्दानिदा पयलापयला थीणगिद्धी य । तासिं अट्ठण्हं जं सेस तंपि । एत्थ गाथा
गतिआणुपुब्बि दो दो, जातीनामं च जाव चरिंदी। अपसत्था विहगगती थावरणामं च सहमं च ॥।॥४३॥ साहारमपज्जतं निहानिई च पयलपयलं च । धीण खवेति ताहे अवसेसं जं च अट्ठण्हं ॥२॥४४॥
ताहे णपुंसगवेदं ताहे इत्थिवेदं ताहे छक्कं हासरतिअतिभयसोगदुगुंछाओ, ताहे पुमवेदं तिमि भागे करेति, दो जुगवं, एग | संजलणकोहे छुभति, ताहे संजलणकोहं तिनि भागे करेति, दो भागे जुगवं खवेति, एग भाग संजलणे माणे छुभइ, ताहे तंपि तित्रि भागे करेति, दो भागे जुगवं खवेति, एगं संजलणमायाए छुहइ, ताहे तंपि तिमि खंडाई करेति, दो भागे जुगर्व | खवेति, एग संजलणे लोमे छुहति, ताहे तंपि तिनि भागे करेति, दो भागे जुगवं खवेति, एग भाग संखेज्जाई खंडाई करेति, एत्थ बादरसंपराओ खवओ ताहे खवेति, ( एग संखिज्जइमं भाग मोत्तूण सव्वं खवेति) जं संखेन्जतिम खंडं तं असंखज्जे भागे करेति, तेऽवि कमेण खवेति, तत्थ खवओ सुहुमसंपराओ, जाई तपि खवितं भवति ताहे खवगणियण्ठो लम्भति, एत्थंतराल वीसमति अणाभोगणिव्यतिएणं करणोबाएणं, जहा कोति महासमुई तरिऊण जाहे अणेण धाहो लदो भवति ताहे मदुर्ग अच्छिऊण |
FERENERARAN
ECTOR