SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्री आवश्यक चूणौं l उपाघात नियुक्ती ॥१०७॥ | सेसं लरति, एवं सो अणेगभवसंचितं कम्म खविऊण ताहे मुहुत्तमंतरं आसत्थो, एत्थंतरा जाव अच्छति ताव नियंठो लम्भति जावट केवलज्ञानं दोहिं समएहि सेसेहिं केवलणाणमुप्पज्जिस्सतित्ति, ताहे जो एगो समतो तत्थ निदं पयलं च खवेति, जो चरिमसमतो तत्थ पंचविहं णाणावरणिज्ज चउन्विहं दसणावरणिज्ज पंचविहं अंतराइयं एयाओ चोद्दस य कम्मपगडीओ जुगवं खवेत्ता अणंतं केवलमाणदंसणं उप्पाडेति । अन्न भणति-जत्थ निई पयलं च खवेति, तत्थ नामस्स इमाओ पगडीओ खर्वति, तंजहा-देवगति देवाणुपुब्बी विउन्विदुगं पढमवज्जाई पंच संघयणाई अनतरवज्जाई पंच संठाणाई आहारगं तित्थगरनामं जदि आतित्थगरो, एत्थ गाहा वीलमिऊण० ॥२-४५॥ चरिमेणाणा०॥ २-४६ ॥ गतत्थाओ, एवं सो उप्पण्णणाणदंसणधरोजातो। संभिन्नं पासंतो०४ ॥२-४७|| समस्तं भिन्नं सं एकीभावे वा सत्तामंगीकृत्येकजीवाजीवादिभावण भिमं संभिन्न, अहवा दब्वपज्जायभावेण भिनं संमिन्नं, | सम्यग्भिग्नं वा वज्झन्भतरतो वा भिन्नं, अहवा भिन्नभिति जीवादिदव्वं गृहीतं, लोगमलोगं चति खेतं, सव्यतो इति भावाण गहणं, सव्वपगारेण सर्वतः, सर्व यात्किचिदित्यर्थः, भृतं भव्वं भविस्संचति कालस्स गहणं, न च द्रव्यादिभ्यो भूतादिकालाविशेषेभ्योल अन्यद् ज्ञेयमस्ति यदुपलभ्यतेति, तं नस्थि जं एवं पासतो न पासतित्ति एवं निज्जुत्तिसमुत्थाणपसंगतो जदिदं सुत्तं यतोऽयमिति, जहा वा एतस्स पवित्ती यदादि यत्पर्यवसानं एवमादि तवनियमणाणरुक्खारोहणादारब्भ जाब भूतं भव्वं भविस्सं चेत्यनेन भणितं । एवं पवयणउप्पत्ती विभासिता चव भवतित्ति । इयाणि पक्यणएगडियादि विभासियव्वं । जतो एत्थगा चिरंतणदारगाहा- जिणपवयणुप्पत्ती०॥२-४८॥ तत्थ जिणपश्यणुप्पत्ती भणिता, तस्प पुण पवयणस्स इमाणि एगट्टियाणि तिथि, तंजहापवयणति वा सुत्तंति वा अत्थोत्ति वा, तत्थ सामग्रेण य सुयनाणमंगीकाऊण पवयणमिति ववादिस्सति, तथा अविवृतमत्थतो मुकुलकप्पं ५
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy