________________
श्री
सुत्तमिति, तदेव हि विवेचितं समुत्फुल्लकमलकल्पं अत्थ इति, स च सूत्राभिप्रायः, एतसिं तिण्हं एक्केक्कस्स णामा एगढिया पंच, प्रवचनायेआवश्यक तत्थ पवयणस्स इमे-सुयधम्मोत्ति वा तित्थंति वा मग्गोत्ति वा पावयणीत वा पवयणंति वा एगट्ठा, सुत्तस्स इमे- सुत्तंति वा कार्थिकानि चूणों
तंति वा गंथात्ति वा पाढोत्ति वा सत्थंति वा एगट्ठा, अत्थस्स इमे- अणुयोगोत्ति वा नियोगोत्ति वा भासत्ति वा विभासित्ति वा अनुयांगउपाद्घाता नियुक्ती
8. वत्तियंति वा एगट्ठा । पवयणएगट्ठिता गता। इयाणि विभागो, सो य सव्वत्थ विसयविभागादिणा पगारेण विभासिअब्बो, द्रा भदाः
द एत्थ पुण एगट्टितविभागं किंीच दरिसतित्ति ॥ अणुओगस्स सत्तविहं निक्खेवं भणति॥१०८॥
PL नाम ठवणा० ॥२४९।। णामठवणाओ गताओ, जाणगभवियसरीरवतिरित्ता दध्वस्स वा दव्वाण वा दव्वेण वा दव्वेहिं वा|
दव्वंमि वा दव्बेसु वा अणुयोगो दव्वाणुयोगो, दव्वस्स जहा जीवदव्वस्स अजीवदव्वस्स वा, जीवदव्वस्स चउव्विहो-दन्वतो खेत्ततो कालतो भावतो, दबतो एगं जीवदव्वं खेत्ततों असंखेज्जपएसोगाढं कालतो अणादीए अपज्जवसिते भावतो अणंता नाणपज्जवा दसण. चरित्त० अगुरुलहुयपज्जवा य एवमादि । अजीवदम्बस्सवि, किं पुण अजीबदव्वं ?, परमाणू , तस्स चउविहो | दव्वओ ४, दव्वतो एगदव्वं खेत्तओ एगपंदसोगाढं कालतो जहन्नेणं एग समयं उक्कोसेण असंखेज्जं काले भावतो एगवन्ने एगगंधे एगरसे दुफामे। दव्वाणं अणुतोगो जीवदव्याण य अजीवदव्वाण य, जीवदब्याण जधा कतिविहा णं भंते ! जीवपज्जवा पन्नत्ता ?. कतिविहा णं भंते ! अजीवपज्जवा पण्णता ?, दव्वेण अणुतोगो, जहा- कोति पलेवेण दा एगेण वा अक्खणं, दव्वेहिं
जहा बहूहि अक्खेहि, दब्बंमि जहा फलए वा एगंमि वा वत्थे, दव्वेसु जहा बहुसु कप्पेसु वा फलएसु वा, तत्थ दब्वस्स अणुतोगो सय अणणुतोगो य, तत्थ इमं निदरिसणं
म॥१०८॥