________________
नमस्कार व्याख्यायां ॥५६७॥
चिंतति-णूर्ण देवीए को अण्णयरो आहणतित्ति, आगता भणति सक्कारेयव्वओ, रण्णो तेसिं च पारिणामिया बुद्धी | आमलगं कित्तिमं, एगेण णातं, अकालो, बिंबो होहिति ॥ मणिम्मि सप्पो पक्खीणं अंडगाणि खाति रुक्खं विलग्गिता, तत्थ गिद्वेण आलयं विलग्गो, मारिओ, तत्थ मणी पडितो, हेडा कूवो, तं पाणितं रत्तीभूतं, कूवातो णीणितं साभावितं, दारएणं थेरस्स कहितं, तेण विलग्गिऊण गहितं ॥ सप्पो चंडकोसिओ चिंवेति- एरिसो महप्पा | खग्गो सावगपुत्तो जोव्वणवलुम्मत्तो धम्मं गच्छति, मतो खग्गीसु उववन्नो, पट्टस्स दोहिनि पासेहिं जथा पक्खरा तथा चम्माणि लंबंति, अंडवीते नउमुहप्पहे जणं मारेति, साहुणो य तेणेव पहेण अइक्कमंति, वेगेण आगतो, तेएण ण तरति अल्लवितुं चिंतेति, जाती संभरिया, पच्चक्खाणं देवलोगगमणं ॥ थूभे वेसालीए णगरीए णगरणाभीए मुणिसुव्वयसामिस्स धूभो, तस्स गुणेण कूणियस्स ण पडति, देवता आगता आगासे, कूणियं भणति समणे जइ कूलवारए, मागहिया गणियं रमेहिती। राया त असोगचंदए, वेसालि नगरि गहेस्सती ॥ १ ॥ सो मग्गिज्जति, का तस्स उप्पत्ती ?- एगस्स आयरियस्स चेल्लओ अविणओ, आयरिओ अंबाडेति, वेरं वहति, अण्णदा आयरिया सिद्ध सिलं तेण समं वंदगा विलग्गा, ओयरंताणं पवाए सिला मुक्का, दिट्ठा, आयरिएणं पादा ओसारिया, इहरा मारितो होतो, सावो दिष्णो दुरात्मा इत्थीहिंतो विणस्सिहिसित्ति, मिच्छावादी भवतुत्तिकातुं तापसासमे अच्छति, नदीए कूलए आतावेति, पंथब्भासे जो सत्थो एति ततो आहारो होति, णदीकूलए आयावेमाणस्स णदी अण्णतो पवृढा, तेण कूलवालओ जातो, तत्थ अच्छंतओ आगमितो, गणियाओ सदावियाओ, एगा भणति अहं आणेमि, कवडसाविगा जाया, सत्थेण गता, वंदति, उद्दाणे भोतिगंमि चेहयाई वंदामि, तुब्भे य सुता, आगया मि, पारणए मोदगा संजोइया, अतिसारो जातो, पयोगेण ठवियो, उव्वत्तणादीहिं संभिण्णं चित्तं, आणितो,
परिणामिकी बुद्धिः
॥५६७॥