________________
नमस्कार व्याख्यायां
॥५६८॥
भणितो- रण्णो वयणं करेहि, किं १, जथा वेसाली घेप्पतु, धूभो णीणावितो, गहिता । इंदमातुगाओ चाणकेण पुव्वभणियाओ । एसा पारिणामिया । अभिप्रायसिद्धाः परिसमाप्ताः ॥
इदाणिं तवसिद्धो, जो य तवेण ण किलम्मति सो तवसिद्धो, जहा एगो दढप्पहारी चोरसेणावती सेणाए समं गामं हंतुं गतो, तत्थ एगो दरिदो, तेण पुत्तभंडाणं पायसं मग्गंताणं दुद्धं जाएत्ता पायसो सिद्धो, सो य ण्हातुं गतो, चोरा य तत्थ पडिया, एगेण तत्थ सो पायसो दिट्ठो, छुधितत्ति तं गहाय पधावितो, ताणि चेडरूवाणि रोवंताणि णिग्गताणि, पायसो हितोत्ति चोरेण, मारेमित्ति पहाविओ, महिला अवतालेतुं अच्छति तथावि जाति, सो चोरसेणावई गाममज्झे अच्छति, तेण गंतूण महासंगामो कओ, सेणावइणा चिंतियं एतेण मम पुरतो चोरा परिभविज्जतित्ति सह महिलाए असिणा छिण्णो, गब्भोवि दो भागे कतो फुरुफुरेति, तस्स किवा जाता, मते अधम्मो कतोत्ति, ताहे पव्वइतो, तत्थेव विहरति, हीलिज्जति हम्मति घोराकारं च तवकि - लेसं केरति, सिद्धो ॥ कम्मक्खयसिद्धो जो अहं कम्मपगडीणं खएणं सिद्धो, तत्थ गाथा
दीहकालरयं जं तु० ॥ ९ । ६७ ।। ९५३ ॥ एत्थ दीहकालं अतीतकालितं, रजं वट्टमाणकालियं, कम्मं आत्मना आलिंगितं सब्वायपदेसेहिं पुति भणित, न केवलं सेसिंतं, तथा अहवा सितं 'सित वर्णबंधनयो:' अट्टहा बर्द्ध- अट्ठा परिणामितं मियदुक्खं तुशब्दान्निधत्तनिकाचितादिवि घेप्पंति, तं तथाभूतं कम्मं धंता, धंता णाम झाणाणलेण दहित्ता, अकम्मीकातूणेत्यर्थः, इंति एवं सिद्धस्स सतो योग्यता भंगीकृत्य सिद्धत्तमुवजायती, निष्पन्नार्थत्वं संपज्जते ॥ कहं पुण अट्ठविहं कंमं खवेति,
तपः सिद्धः कर्मक्षयसिद्धश्व
॥५६८॥