________________
श्री
संयमिनः श्रीवीरवणेनं
आवश्यक
चूर्णी उपाघात नियुक्ती
॥३०२॥
रवडेंसयस्स तित्थगरस्स सहसंबुद्धस्स, पुरिसोत्तमस्स पुरिससीहस्स पुरिसवरपुंडरियस्स पुरिसवरगंधहत्थिस्स, अभयदयस्स जाव | ठाणं संपावितुकामस्स, वंदामि णं भगवंतं तिलोगवीरं तत्थ गतं इहगते, पासतु मे भगवं तत्थ गए इहगतंतिकंटु वंदति नमंसति नमंसित्ता जाव सीहासणवरंसि पुरत्थाभिमुहे संनिसने । तए णं से सके देविंदे सामिगुणातिसयअक्खिप्पमाणहियए एवं उप्पनदिजमाणहियए. हियए संभंते जाव हरिसवसविसप्पमाणहियए धारायणीमसुरभिकुसुमचंचुमालइयऊसवियरोमकूवे वियसियवरकमलाणणवयणे बहवे सामाणियतायत्तिसगादयो देवा य देवीओ य आमंतेत्ता एवं वयासी-हं भो देवा ! समणे भगवं महावीरे तिलोगमहावीरे निच्चं वोसट्ठकाए चियत्तदेहे जे केति उवसग्गा समुप्पज्जति, तंजहा- दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वासेण वा जाव काए आउडेज्जा, अणुलोमा वंदेज्ज जाव पज्जुवा| सज्ज वा, ते सव्वे सम्म सहति जाव अहियासेति । तए णं से भगवं समणे इरियासमिते भासासमिते जाव पारिट्ठावणियासमिते मणसमिए वतिसमिते कायसमिते मणगुत्ते वतिगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोभ संते पसंते उवसंते पडिणिबुडे अणासवे अममे अकिंचणे छिन्नसोते निरुवलेवे कंसपाती इव मुक्कतोये संखे इव निरंगणे जच्चकणगंब जायसवे आदसपलिभा इव पागडभावे जीवेविव अप्पडिहतगती गगणमिव निरालंबणे वायुरिख अप्पडिबद्ध सारयसलिलव सुद्धहियए पुक्खरपत्तं व निरुवलेवे कुम्मे इत्र गुत्तिदिए खग्गिविसाणं व एगजाए विहग इव विप्पमुक्के भारंडपक्खी विच अप्पमत्ते मंदरो विव अप्पकंपे सागरो विव गंभीरे चंदोविव सोमलेस्से सूरो विव दित्ततेये कुंजरेविव सोंडीरे सीहोचिव दुद्धरिसे वसभोविय जायस्थामे वसुंधराविव सवफासविसहे सुहुतहुतासणोविव तेयसा जलते, णत्थि णं तस्स भगवतो कत्थति पडिबंधे भवति, तंजहा
SEN SAॐॐॐॐॐॐ
॥३२॥