SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ संगमकोपसर्गाः पसारितो, ताए परमाए सद्धाए दिलं, पंच दिव्वाणि, मत्थओ धोओ, अदासीकता । आवश्यक चूर्णी PI दढभूमी बहुमेच्छा पेढालग्गाममागतो भगवं । पोलासचेइयंमी ठितेगराइं महापडिमं ॥ ४-४०।४९७ ॥ उपोद्घात । ततो सामी दढभूमी गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतियं, तत्थ अहमेणं भत्तेण अप्पाणएण ईसिंपनियुक्ती दभारगतेण, ईसिपम्भारगतो नाम ईसिं ओणओकाओ, एगपोग्गलनिरुद्धदिही अणिमिसणयणो तत्थविजे अचित्तपोग्गला तेसु दिढि P निवेसेति, सचित्तेहिं दिट्ठी अप्पाइज्जति, जहा दुव्वाए, जहासंभवं सेसाणिवि भासियव्वाणि । अहापणिहितेहिं गत्तेहिं सविदिएहि | ॥३०१॥ गुत्तेहिं दोवि पादे साहटु बग्धारियपाणी एगराइयं महापडिमं ठितो। . दासको य देवराया सभागतो भणति हरिसितो वयणं । तिन्निवि लोगऽसमत्था जिणवीरमणं चलेउंजे॥४-४११४९८॥ सोहम्मकप्पवासी देवो सकस्स सो अमरिसेण । सामाणियसंगमओ बेति सुरिंदै पडिणिविट्ठो ॥४-४२२४९९।। | तेलोकं असमत्थंति बेहए तस्स चालण काउं । अज्जेव पासह इमं मम वसग भट्ठजोगतवं ।। ४-४२५०० ॥ | अह आगतो तुरंतो देवो सकस्स सोअमरिसेण ।कासी य य (ह) उवसग्गं मिच्छादिट्ठी पडिनिविष्टो॥४-४४१५०१॥ # तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया जहा अवहारे जाव बहहिं देवेहिं देवीहि य सद्धिं संपरिबुडे विहरति जाव | सामिं च तहागतं ओहिणा आभोएति, आभोएत्ता हडतुट्ठचित्ते आणदिए जाव सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी णमो दत्धुणं अरहताणं जाव सिद्धिगतिणामधेयं ठाणं संपत्ताण, णमोऽत्थुणं समणस्स भगवतो महतिमहावीरवद्धमाणसामिस्स णातकुलव | ॥३०॥ ॐ
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy