________________
संगमकोपसर्गाः
पसारितो, ताए परमाए सद्धाए दिलं, पंच दिव्वाणि, मत्थओ धोओ, अदासीकता । आवश्यक चूर्णी
PI दढभूमी बहुमेच्छा पेढालग्गाममागतो भगवं । पोलासचेइयंमी ठितेगराइं महापडिमं ॥ ४-४०।४९७ ॥ उपोद्घात
। ततो सामी दढभूमी गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतियं, तत्थ अहमेणं भत्तेण अप्पाणएण ईसिंपनियुक्ती
दभारगतेण, ईसिपम्भारगतो नाम ईसिं ओणओकाओ, एगपोग्गलनिरुद्धदिही अणिमिसणयणो तत्थविजे अचित्तपोग्गला तेसु दिढि
P निवेसेति, सचित्तेहिं दिट्ठी अप्पाइज्जति, जहा दुव्वाए, जहासंभवं सेसाणिवि भासियव्वाणि । अहापणिहितेहिं गत्तेहिं सविदिएहि | ॥३०१॥
गुत्तेहिं दोवि पादे साहटु बग्धारियपाणी एगराइयं महापडिमं ठितो। . दासको य देवराया सभागतो भणति हरिसितो वयणं । तिन्निवि लोगऽसमत्था जिणवीरमणं चलेउंजे॥४-४११४९८॥
सोहम्मकप्पवासी देवो सकस्स सो अमरिसेण । सामाणियसंगमओ बेति सुरिंदै पडिणिविट्ठो ॥४-४२२४९९।। | तेलोकं असमत्थंति बेहए तस्स चालण काउं । अज्जेव पासह इमं मम वसग भट्ठजोगतवं ।। ४-४२५०० ॥ | अह आगतो तुरंतो देवो सकस्स सोअमरिसेण ।कासी य य (ह) उवसग्गं मिच्छादिट्ठी पडिनिविष्टो॥४-४४१५०१॥ # तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया जहा अवहारे जाव बहहिं देवेहिं देवीहि य सद्धिं संपरिबुडे विहरति जाव
| सामिं च तहागतं ओहिणा आभोएति, आभोएत्ता हडतुट्ठचित्ते आणदिए जाव सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी णमो दत्धुणं अरहताणं जाव सिद्धिगतिणामधेयं ठाणं संपत्ताण, णमोऽत्थुणं समणस्स भगवतो महतिमहावीरवद्धमाणसामिस्स णातकुलव
| ॥३०॥
ॐ