________________
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ ३०३ ॥
दव्वतो जाव भावतो, दव्वतो इह खलु माता मे पिता मे जाव सच्चित्ताचित्तमीसएसु वा दव्वेसु, एवं तस्स ण भवति, खेत्तओ गामे वा नगरे वा रने वा खेत्ते वा खले वा घरे वा जाव अंगणे वा, एवं तस्स ण भवति, कालतो समए वा आबलियाए वा आणापाणू वा थोवे वा खणे वा लवे वा मुहुते वा दिवसे वा अहोरते वा पक्खे वा मासे वा उडए वा अयणे वा संवच्छरे वा अन्नतेर वा दीहकालसंजोगे, एवं तस्स ण भवति । भावतो -कोहे वा [एक] पेज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवादे वा अतिरतीएवा मायामोसे वा मिच्छादंसणसल्ले वा, एवं तस्स ण भवति ।
से णं भगवं वासावासवज्जं अड्ड गेम्हहेमंतियाई मासाई गामे एगरादीए नगरे पंचराइए ववगयहस्ससोगअरतिरतिभवपरिचासे णिरहंकारे लहुभ्रूए अगंधे वासीचंदणसमाणकप्पे समतिणमणिलेट्ठकंचणे समसुहदुक्ख इहलोयपरलोयअप्पडिवद्धे जीवियमरणे निरावकंखी संसारपारगामी कंमसंगणिग्घातणट्ठाए अब्भुट्ठिते, एवं च णं विहरति ।
तं अहो भगवं तिलोगवीरे तिळोगसारे तिलोगन्भहितपरकमे तेलोकं अभिभूत ट्ठिते, ण सका केणइ देवेण दाणवेण वा जाव तेलोकेण वा झाणाओ मणागमवि चालेउंतिकट्टु वंदति णमंसति ।
इतो य संगमको सोधम्मकप्पवासी देवो सकसामाणिओ अभवसिद्धीओ, सो भणति--अहो देवराया रागेण उल्लावेति, को नाम माणुसमेतो देवेण न चालिज्जति ?, अज्जेव णं अहं चालेमित्ति, ताहे सको न वारति, मा जाणिहिति परनिस्साए भगवं तवोकम्मं करेतिति । एवं सो आगतो ।
संयमिनः श्रीवीर =
वर्णनं
॥ ३०३ ॥