________________
श्री
आवश्यक उपोद्घात नियुक्ती
॥१२६॥
AJA
रहो तेन वा निर्दश्यः रहेण रहिओ इन्वादि, एस दव्वनिदेसो । खेतनिद्देसो जो जं खेचं निद्दिसति तं० मरहं वा एरवयं वा जो वा जेण खत्तेण निहिसति, तं०-सोरट्ठो माग्गहो इच्चादि, कालनिद्देसो परूचियच्यो । समासनिद्देसो तिविहो, तंजहा अंगसमासनिसो सुयकसंध अायण, अंगसमासणिद्देसो जो जं अंगं निहिसति, तं० आयारं वा सूपगडं वा एवमादि, एवं सुयक्खंधंपि गाथासोलसाथि महज्झयणाणि वा, एवं अज्झयणं जहा दुमपुप्फियादीणि, उद्देसनिद्देसो जो जं उद्देसं निद्दिसति, तं०- सत्यपरिभाष पढमो उद्देसो वितिओ वा इत्यादि, भावनिद्देसो जो जं भावं निद्दिसति, तं०-उदइयं बा, जो वा जेण वा भावेण निदिस्सति जहा कोही माणी मायी लोभी, इह किल समासउदेससमासनिदेसेहिं अधिगारो, तत्थ अज्झयणं इति समासुद्देसो सामायिकमिति समासनिर्देशः । एते पुण उद्देसनिद्देसे को किह णम्रो इच्छति इति ?, 'दुबिहंपि' अन्ने गुण निद्देसमेव को किह गयो इच्छतिति
दुबिपि णेगमणयो निहिं संगहो य बषहारो । निद्देसगमुज्जुसुतो उभयसरित्थं च सहस्स ||२||६५ ||
तत्थ गमणयस्स य वतव्वयाए इत्थी इत्थिं निद्दिसति इत्थिनिद्देसो, इत्थी पुरिसं निद्दिसति पुरिसनिद्देसो इत्थिनिद्देसो य, इत्थी णपुंसगं निद्दिसति इत्थीनिद्देसो य णपुंसगनिद्देसो य, एमेव पुरिसणपुंसगाणंपि संजोगा । संगहववहारणयवतव्यता इत्थी इत्थिं निहिसति इत्थीनिदेसो, इत्थी पुरिसं निद्दिसति पुरिसनिद्देसो, इत्थी णपुंसगं निद्दिसति णपुंसगनिद्देस्रो, एवं पुरिसपुंसगाणंपि संजोगा, जं दब्वं गिंदिसति तं संगहववहारा इच्छंति, इत्थी इत्थि निदेसति इत्थिणिदेसो इत्थी पुरिसं निद्दिसति इत्थिनिदेसो इत्थी यपुंसगं निहिसति इत्थिमिदेसो, एवं पुरिसणपुंसगाणवि, एवं उज्जुसुओ जो निदेसओ तं इच्छर, सेसे प इच्छइति, उभय
निदेशः निगमश्च
॥१२६॥