________________
564
श्री
|
SAHAS
रिवृत्तं
चूर्णी
विचारो, तुम पसनचंद सारक्खमाणी अच्छसुत्ति, सा णिच्छिता गमणे, ततो पुत्तस्स रज्जं दातूण धातिदेविसहितो दिसापो- वल्कलचीआवश्यक | क्खियतावसत्ताए पदिक्खितो चिरसुण्णे आसमपदे ठितो,देवीय पुवाहूतो गम्भो परिवद्धति,पसण्णचंदस्स य चारपुरिसेहिं निवेदितो
पुण्णसमए पस्ता, कुमारो वक्कलेसु ठवितोत्ति वक्कलचीरित्ति, देवी विसइयारोगेण मता, वणमहिसीदुद्धण य कुमारो वद्धाउपोद्घात । विज्जति, धातीवि थोवेण कालेण कालगता, किढिणेण वहति रिसी वक्कलचीरिं, परिवड्डितो य.लिहितूण दंसिओ चित्तकारहिं | नियुक्ती पसण्णचंदस्स, तेण सिणेहेण गणिकादारियाओ रूवस्सिणीओ खंडमयावविहफलेहिं णं लंभेहित्ति पत्थविताओ, ताओ णं फलेहिं
मधुरेहि य वयणेहिं सुकुमालपीणुण्णतथणसंपीलणेहि य लोभेन्ति, सो कतसमवातो गमणे जाव अतिगतो तावसभंडगं घेत्तुं ताव ॥४५७||
| रुक्खारूढेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोत्ति, ताओ दुतमवक्कंताओ, सो तासि वीधिमणुसज्जमाणो ताओ ||
अप्पस्समाणो अण्णतो गतो, सो अडवीय परिब्भमंतो रहगतं पुरिसं दठ्ठण तातं अभिवादयामित्ति भणतो रहिणा पुच्छितोकुमार ! कत्थ गंतव्वं ?, सो भणति-पोतणं नाम आसमपदं, तस्स य पुरिसस्स तत्थेव गंतव्वं, तेण समयं वच्चमाणो रथिणो | भारितं तातत्ति आलावति, तीय भणितो-को इमो उवयारो?, रथिणा भणित-सुंदरि ! इत्थिविरहिते णूण एस आसमपदे वड्डितो, |ण याणति विसेसं, न से कुप्पितव्वं, तुरये भणति-किं इमे मिगा वाहिज्जति तात ?, रथिणा भणितो-कुमार ! एते एतमि चेव 8 | कज्जे उवकज्जति, न एत्थ दोसो, तेणवि से मोदगा दिण्णा, सो भणति-पोयणासमवासीहिं मे कुमारेहिं एतारिसाणि चेव फलाणि
||४५७॥ दत्तपुवाणिति, वच्चंताण य से एक्कचोरेण सह जुद्धं जातं, रथिणा गाढप्पहारो कतो, सिक्खागुणपरितोसिओ भणति-अत्थिर | विउल भणं तं गेण्डसु सूरचि, तेहिं तीहिवि जणेहिं रहि भरितो, कमेण पत्ता पोतणं, मोल्लं गहाय विसज्जितो, उडयं मग्गामुत्ति |
AMACHAR
R
AEX