SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्री स्सत्ति चिन्तयन्तो पत्तो तित्थगरसमीवं, वंदितूण विणएण पुच्छति-भगवं ! पसण्णचंदो अणगारो जाम समए मता वंदिओ वल्कलआवश्यक लजदि तंमि समए कालं करेज्ज का से गती भवेज्जा ?, भगवता भणित- सत्समपुढविगमणजोग्गो, ततो चिंतेति-साहुणो कहGA चीरिवृत्तं चूर्णी नरकगमणति ?, पुणो पुच्छति-भगवं ! पसनचंदो जइ इदाणिं कालं करेज्ज कं गतिं वच्चेज्जति?, भगवता भणितं-सबसिद्धिपापातागमणजोरगो इदाणिति, ततो भणति-कह इमं दुविहं वागरणति ?, नरगामरेसु तवस्सिणोत्ति, भगवता भणित-झाणविससेण, नियुक्तौ । वंमि य इमंमि समए एरिसी तस्स असातसातकम्मादाणता, सो भणति- कहं ?, भगवता भणित- तव अग्याणितपुरिसमुहनिग्गतं & ॥४५॥ पुत्तपरिभववयणं सोतूण उज्झितपसत्थज्झाणे तुमे वंदिज्जमाणो मणसा जुज्झति तिव्वं पराणीएण सम, तओ सो तमि समए अहरगतिजोग्गो आसि, तुमंमि य उवगते जातकरणसत्ती सीसावरणेण पहरामि परंति लोइते सीसे हत्थं निक्खिवंतो पडिबुद्धो, है अहो अकज्जं, कज्ज पयहितूण परत्थे जदिजणविरुद्धं मग्गमयतिण्णोचि चिंतेतूण निंदणगरहणं करेंतो म पणमितॄण तत्थ गतो चेव आलोइयपडिकतो पसत्थज्झाणी संपतं तं चऽण कम्म खवितं सुभं अज्जितं, तेण पुण कालविभागेण दुविहगतिनिद्देसो। तितो कोणिओ पुच्छति- कहं वा.भगवं! बाल कुमार ठवेतूण पसण्णचंदो राया पवइतो ?, सोतुमिच्छं, ततो भणति-पोतणपुरेल IMणगरे सोमचंदो राया, तस्स धारिणी देवी, सा कदाइ तस्स रण्णो ओलोयणगतस्स केस रएति, पलित दट्टण भणात सामि.. ४ादतो आगतोत्ति, रण्णा दिट्ठी वितारिया, ण य पस्सति अपुव्वं जणं, ततो भणति-देवि ! दिव्वं ते चक्षु, तीय पलिय दसित, ॥४५६॥ लिधम्मदूतो एसोत्ति, तं च दट्टण दुम्मणस्सितो राया, तं नातूण देवी भणति-लज्जह बुढभावेण, निवारिज्जिही जणो, ततो भणति देवि ! न एवं, कुमरो पालो असमत्थो पयापालण होज्जति मे मण्णु जातं, पुचपुरिसाणुचिण्णण मग्गेण ण गतोऽहंति, न26 THAPATREE N Awaz
SR No.600290
Book TitleAavashyak Sutram Purv Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages620
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy