________________
श्री
२२-२
समण्णागता, ततेणं से कामदेवे हटे जाव वंदित्ता पडिगते, एवं जथा आणंदे तहेव जाव सिज्झिहिति, नवरं अरुणाभे विमाणे,! आवश्यक सेसं तं चेव ।।
वल्कलचूणौँ ला
चीरिवृत्तं। अणुभूते जथा-वकलचीरिस्स । को य वक्कलचीरी ?, तेणं कालणं तेणं समएणं चंपानगरीए सुधम्मगणहरो समोसढो, दि उपोद्घात कोणिओ राया वंदितुं निग्गते कतप्पणामो य जंतुनामरूवदंसणविम्हितो गणहरं पुच्छति-भगवं ! इमीसे महईए परिसाए एस नियुक्ती साहू घतासत्तोब्ब वही दित्तो मणोहरसरोरा य, कि मण्णे एतेण सील सेवित ? तयो वा चिण्णो दाणं वा दिण्णं जतो से एरिसी
8 तेयसंपत्ती?, ततो भगवता भणितो-सुणाहि रायं जहा तब पितुणा सेशिएण रण्णा पुच्छितेण सामिणा कहितं-तेणं कालेणं तेण ॥४५॥
समएणं गुणसिलए चेतिए सामी समोसरितो, सेणिओ राया तित्थगरदसणसमुस्सुओ वंदओ णिज्जाइ, तस्स य अग्गाणीए दुवे पुरिसा कुटुंबसंवई कह करेमाणा पस्संति एगं साधु एगचलगपरिट्टितं समसवियवाहजुयलं आतावेंतं, तत्थेकेण भणितं-अहो एस महप्पा रिसी सूराभिमुहो तप्पति, एतस्स सग्गो मोक्खो वा हत्थगतोत्ति, वितिएण पच्चभिण्णाओ, ततो भणति-किण याणसि एस राया पसण्णचंदो ?, कतो एयस्स धम्मो ?, पुत्तोऽणेण बालो ठवितो, सो य मंतीहिं रज्जाओ मोइज्जति, सोऽणेण वंसो विणासिओ, अंतेउरजणेवि ण णज्जति किं पाविहितित्ति, तं च से वयणं झाणवाघात करेमाणं सुतिपहमुवगतं, ततो सो चिन्तेतुं पयत्तो-अहो ते अणज्जा अमच्चा मया संमाणिया निच्चं पुत्तस्स मे विपडिवण्णा, जदि हं होंतो एवं च चेट्ठता तो णे सुसासिते ती करेंतोमि, एवं च से संकप्पयंतस्स तं कारणं वट्टमाणमिव जातं,तेहि य समं जुद्धजोणिं मणसा चेव काउमारद्वो, पत्तो य सेणिओ राया तं पदेस, वंदितोऽणेण विणएण, पेच्छति णं झाणनिच्चलत्थं, अहो अच्छरितं एरिसं तवस्सिसामत्थं रायरिसिणो पसन्नचंद
-SAA%