________________
श्री
आवश्यक
चूण उपोद्घातः नियुक्तौ
॥४५४॥
गोसाहस्सिएणं वएणं, चउहिं भंडीसएहिं दिसाजत्तिएहिं चउहिं भंडीसएहिं संवहणिएहिं चउहिं वहणसतेहिं दिसाजत्तिएहिं सतसाहस्सिएणं वहणेणं, चउहिं वहणसतेहिं संवहणिएहिं, एवमादि पंचअतियारपेयालविसुद्धं करेति जाव एवं अप्पाणं भावेमाणस्स चोदस वासाई विक्कताई, पच्छा एकारस उपासगपडिमा फासणं एक्कारसपडिमं ठितस्स ओहिण्णाणुप्पत्ती- तिदिसिं लवणसमुद्दे पंचजोयणसतियखेत्तपासणं उत्तरेणं चुल्लहिमवंतं जाय उड्डुं जाब सोहम्मो कप्पो अहे जाव लोलुपत्थडंतरं चुलसीतिवाससहस्सट्ठितिगं जाणति पासति एवं से आणंदे समणोवासए उत्तमेहिं सीलव्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाई समणोवासयपरियागं पाउणित्ता एकारसोवासगपडिमाओ समं कारण फासेत्ता मासियाए संलेहणाए आलोइयपडिकंते समाधिपत्ते कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उबवण्णे चउपलियडितिके, ततो चुए महाविदेहे सिज्झिहिति जाव अंतं काहिति ॥
एवं कामदेव सवि, चंपा नगरी पुण्णभद्दे चेहए जितसत्तू राया कामदेवे गाहावती भद्दा भारिया सामिआगमणं । जहा आणंदे तेणेव कमेण सावगधम्मं पडिवज्जति, नवरं छ हिरण्णकोडोओ जाव छत्रहणसतत्ति तहेव जाव एक्कारसमं पडिमं | पडिवण्णस्स एगे देवे पिसायहत्थिपण्णगरूत्रेण उवसग्गेति, से य न खुभति जथा उवसगदसासु जाव सामी समणे आमंतेत्ता एवं वयासी-जदि ताव अज्जो ! कामदेवेणं समणोवासगेणं उवसग्गा संम सहिता किमंग पुण अज्जो ! सवणेण वा समणीय वा दुबालसंगं गणिपिडगं अहिज्जमाणेणं १, ततेणं ते समणा णिग्गंथा तं उवदेस संग विणएण पडिस्सुर्णेति एवं जाव कामदेवे सामिणा उबवूहिते घण्ण सि णं तुमं कामदेवा ! जाव जस्स णं णिग्गंथे पावयणे तव इमेयारूवा पडिवत्ती लद्धा पत्ता जाव अभि
आनन्द कामदेववृत्तं
॥४५४॥